धनंजय
Sanskrit
Adjective
धनंजय • (dhanaṃjayá)
Declension
Masculine a-stem declension of धनंजय (dhanaṃjayá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | धनंजयः dhanaṃjayáḥ |
धनंजयौ dhanaṃjayaú |
धनंजयाः / धनंजयासः¹ dhanaṃjayā́ḥ / dhanaṃjayā́saḥ¹ |
Vocative | धनंजय dhánaṃjaya |
धनंजयौ dhánaṃjayau |
धनंजयाः / धनंजयासः¹ dhánaṃjayāḥ / dhánaṃjayāsaḥ¹ |
Accusative | धनंजयम् dhanaṃjayám |
धनंजयौ dhanaṃjayaú |
धनंजयान् dhanaṃjayā́n |
Instrumental | धनंजयेन dhanaṃjayéna |
धनंजयाभ्याम् dhanaṃjayā́bhyām |
धनंजयैः / धनंजयेभिः¹ dhanaṃjayaíḥ / dhanaṃjayébhiḥ¹ |
Dative | धनंजयाय dhanaṃjayā́ya |
धनंजयाभ्याम् dhanaṃjayā́bhyām |
धनंजयेभ्यः dhanaṃjayébhyaḥ |
Ablative | धनंजयात् dhanaṃjayā́t |
धनंजयाभ्याम् dhanaṃjayā́bhyām |
धनंजयेभ्यः dhanaṃjayébhyaḥ |
Genitive | धनंजयस्य dhanaṃjayásya |
धनंजययोः dhanaṃjayáyoḥ |
धनंजयानाम् dhanaṃjayā́nām |
Locative | धनंजये dhanaṃjayé |
धनंजययोः dhanaṃjayáyoḥ |
धनंजयेषु dhanaṃjayéṣu |
Notes |
|
Feminine ā-stem declension of धनंजया (dhanaṃjayā́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | धनंजया dhanaṃjayā́ |
धनंजये dhanaṃjayé |
धनंजयाः dhanaṃjayā́ḥ |
Vocative | धनंजये dhánaṃjaye |
धनंजये dhánaṃjaye |
धनंजयाः dhánaṃjayāḥ |
Accusative | धनंजयाम् dhanaṃjayā́m |
धनंजये dhanaṃjayé |
धनंजयाः dhanaṃjayā́ḥ |
Instrumental | धनंजयया / धनंजया¹ dhanaṃjayáyā / dhanaṃjayā́¹ |
धनंजयाभ्याम् dhanaṃjayā́bhyām |
धनंजयाभिः dhanaṃjayā́bhiḥ |
Dative | धनंजयायै dhanaṃjayā́yai |
धनंजयाभ्याम् dhanaṃjayā́bhyām |
धनंजयाभ्यः dhanaṃjayā́bhyaḥ |
Ablative | धनंजयायाः dhanaṃjayā́yāḥ |
धनंजयाभ्याम् dhanaṃjayā́bhyām |
धनंजयाभ्यः dhanaṃjayā́bhyaḥ |
Genitive | धनंजयायाः dhanaṃjayā́yāḥ |
धनंजययोः dhanaṃjayáyoḥ |
धनंजयानाम् dhanaṃjayā́nām |
Locative | धनंजयायाम् dhanaṃjayā́yām |
धनंजययोः dhanaṃjayáyoḥ |
धनंजयासु dhanaṃjayā́su |
Notes |
|
Neuter a-stem declension of धनंजय (dhanaṃjayá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | धनंजयम् dhanaṃjayám |
धनंजये dhanaṃjayé |
धनंजयानि / धनंजया¹ dhanaṃjayā́ni / dhanaṃjayā́¹ |
Vocative | धनंजय dhánaṃjaya |
धनंजये dhánaṃjaye |
धनंजयानि / धनंजया¹ dhánaṃjayāni / dhánaṃjayā¹ |
Accusative | धनंजयम् dhanaṃjayám |
धनंजये dhanaṃjayé |
धनंजयानि / धनंजया¹ dhanaṃjayā́ni / dhanaṃjayā́¹ |
Instrumental | धनंजयेन dhanaṃjayéna |
धनंजयाभ्याम् dhanaṃjayā́bhyām |
धनंजयैः / धनंजयेभिः¹ dhanaṃjayaíḥ / dhanaṃjayébhiḥ¹ |
Dative | धनंजयाय dhanaṃjayā́ya |
धनंजयाभ्याम् dhanaṃjayā́bhyām |
धनंजयेभ्यः dhanaṃjayébhyaḥ |
Ablative | धनंजयात् dhanaṃjayā́t |
धनंजयाभ्याम् dhanaṃjayā́bhyām |
धनंजयेभ्यः dhanaṃjayébhyaḥ |
Genitive | धनंजयस्य dhanaṃjayásya |
धनंजययोः dhanaṃjayáyoḥ |
धनंजयानाम् dhanaṃjayā́nām |
Locative | धनंजये dhanaṃjayé |
धनंजययोः dhanaṃjayáyoḥ |
धनंजयेषु dhanaṃjayéṣu |
Notes |
|
Descendants
- → Tamil: தனஞ்சயன் (taṉañcayaṉ)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.