धीर

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From the root धृ (dhṛ, to be hold, to be firm) from Proto-Indo-European *dʰer- (to hold, support).

Adjective

धीर (dhī́ra)

  1. steady, constant, firm, resolute, brave, energetic, courageous, self-possessed, composed, calm, grave
  2. deep, low, dull (as sound)
  3. gentle, soft
  4. well-conducted, well-bred
Declension
Masculine a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरः
dhī́raḥ
धीरौ
dhī́rau
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Vocative धीर
dhī́ra
धीरौ
dhī́rau
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Accusative धीरम्
dhī́ram
धीरौ
dhī́rau
धीरान्
dhī́rān
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धीरा (dhī́rā)
Singular Dual Plural
Nominative धीरा
dhī́rā
धीरे
dhī́re
धीराः
dhī́rāḥ
Vocative धीरे
dhī́re
धीरे
dhī́re
धीराः
dhī́rāḥ
Accusative धीराम्
dhī́rām
धीरे
dhī́re
धीराः
dhī́rāḥ
Instrumental धीरया / धीरा¹
dhī́rayā / dhī́rā¹
धीराभ्याम्
dhī́rābhyām
धीराभिः
dhī́rābhiḥ
Dative धीरायै
dhī́rāyai
धीराभ्याम्
dhī́rābhyām
धीराभ्यः
dhī́rābhyaḥ
Ablative धीरायाः
dhī́rāyāḥ
धीराभ्याम्
dhī́rābhyām
धीराभ्यः
dhī́rābhyaḥ
Genitive धीरायाः
dhī́rāyāḥ
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरायाम्
dhī́rāyām
धीरयोः
dhī́rayoḥ
धीरासु
dhī́rāsu
Notes
  • ¹Vedic
Feminine ī-stem declension of धीरी (dhī́rī)
Singular Dual Plural
Nominative धीरी
dhī́rī
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीर्यः / धीरीः¹
dhī́ryaḥ / dhī́rīḥ¹
Vocative धीरि
dhī́ri
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीर्यः / धीरीः¹
dhī́ryaḥ / dhī́rīḥ¹
Accusative धीरीम्
dhī́rīm
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीरीः
dhī́rīḥ
Instrumental धीर्या
dhī́ryā
धीरीभ्याम्
dhī́rībhyām
धीरीभिः
dhī́rībhiḥ
Dative धीर्यै
dhī́ryai
धीरीभ्याम्
dhī́rībhyām
धीरीभ्यः
dhī́rībhyaḥ
Ablative धीर्याः
dhī́ryāḥ
धीरीभ्याम्
dhī́rībhyām
धीरीभ्यः
dhī́rībhyaḥ
Genitive धीर्याः
dhī́ryāḥ
धीर्योः
dhī́ryoḥ
धीरीणाम्
dhī́rīṇām
Locative धीर्याम्
dhī́ryām
धीर्योः
dhī́ryoḥ
धीरीषु
dhī́rīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Vocative धीर
dhī́ra
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Accusative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic
Descendants
  • Punjabi: ਧੀਰਾ (dhīrā)

Etymology 2

From the root धी (dhī, to perceive, think) from Proto-Indo-European *dʰeyh₂- (mind, thought).

Adjective

धीर (dhī́ra)

  1. intelligent, wise, skillful, clever

Noun

धीर (dhī́ra) m

  1. the ocean, sea
  2. name of बलि (bali)
Declension
Masculine a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरः
dhī́raḥ
धीरौ
dhī́rau
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Vocative धीर
dhī́ra
धीरौ
dhī́rau
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Accusative धीरम्
dhī́ram
धीरौ
dhī́rau
धीरान्
dhī́rān
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic

Noun

धीर (dhī́ra) n

  1. saffron
Declension
Neuter a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Vocative धीर
dhī́ra
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Accusative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.