नारक

Sanskrit

Etymology

Gunation of Sanskrit नरक (náraka, hell).

Pronunciation

Adjective

नारक (nā́raka, nāraká)

  1. hellish, infernal
  2. malign, demonic

Declension

Masculine a-stem declension of नारक (nā́raka)
Singular Dual Plural
Nominative नारकः
nā́rakaḥ
नारकौ
nā́rakau
नारकाः / नारकासः¹
nā́rakāḥ / nā́rakāsaḥ¹
Vocative नारक
nā́raka
नारकौ
nā́rakau
नारकाः / नारकासः¹
nā́rakāḥ / nā́rakāsaḥ¹
Accusative नारकम्
nā́rakam
नारकौ
nā́rakau
नारकान्
nā́rakān
Instrumental नारकेण
nā́rakeṇa
नारकाभ्याम्
nā́rakābhyām
नारकैः / नारकेभिः¹
nā́rakaiḥ / nā́rakebhiḥ¹
Dative नारकाय
nā́rakāya
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Ablative नारकात्
nā́rakāt
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Genitive नारकस्य
nā́rakasya
नारकयोः
nā́rakayoḥ
नारकाणाम्
nā́rakāṇām
Locative नारके
nā́rake
नारकयोः
nā́rakayoḥ
नारकेषु
nā́rakeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नारकी (nā́rakī)
Singular Dual Plural
Nominative नारकी
nā́rakī
नारक्यौ / नारकी¹
nā́rakyau / nā́rakī¹
नारक्यः / नारकीः¹
nā́rakyaḥ / nā́rakīḥ¹
Vocative नारकि
nā́raki
नारक्यौ / नारकी¹
nā́rakyau / nā́rakī¹
नारक्यः / नारकीः¹
nā́rakyaḥ / nā́rakīḥ¹
Accusative नारकीम्
nā́rakīm
नारक्यौ / नारकी¹
nā́rakyau / nā́rakī¹
नारकीः
nā́rakīḥ
Instrumental नारक्या
nā́rakyā
नारकीभ्याम्
nā́rakībhyām
नारकीभिः
nā́rakībhiḥ
Dative नारक्यै
nā́rakyai
नारकीभ्याम्
nā́rakībhyām
नारकीभ्यः
nā́rakībhyaḥ
Ablative नारक्याः
nā́rakyāḥ
नारकीभ्याम्
nā́rakībhyām
नारकीभ्यः
nā́rakībhyaḥ
Genitive नारक्याः
nā́rakyāḥ
नारक्योः
nā́rakyoḥ
नारकीणाम्
nā́rakīṇām
Locative नारक्याम्
nā́rakyām
नारक्योः
nā́rakyoḥ
नारकीषु
nā́rakīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of नारक (nā́raka)
Singular Dual Plural
Nominative नारकम्
nā́rakam
नारके
nā́rake
नारकाणि / नारका¹
nā́rakāṇi / nā́rakā¹
Vocative नारक
nā́raka
नारके
nā́rake
नारकाणि / नारका¹
nā́rakāṇi / nā́rakā¹
Accusative नारकम्
nā́rakam
नारके
nā́rake
नारकाणि / नारका¹
nā́rakāṇi / nā́rakā¹
Instrumental नारकेण
nā́rakeṇa
नारकाभ्याम्
nā́rakābhyām
नारकैः / नारकेभिः¹
nā́rakaiḥ / nā́rakebhiḥ¹
Dative नारकाय
nā́rakāya
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Ablative नारकात्
nā́rakāt
नारकाभ्याम्
nā́rakābhyām
नारकेभ्यः
nā́rakebhyaḥ
Genitive नारकस्य
nā́rakasya
नारकयोः
nā́rakayoḥ
नारकाणाम्
nā́rakāṇām
Locative नारके
nā́rake
नारकयोः
nā́rakayoḥ
नारकेषु
nā́rakeṣu
Notes
  • ¹Vedic

Noun

नारक (nāraka) m

  1. denizen of hell

Declension

Masculine a-stem declension of नारक (nāraka)
Singular Dual Plural
Nominative नारकः
nārakaḥ
नारकौ
nārakau
नारकाः / नारकासः¹
nārakāḥ / nārakāsaḥ¹
Vocative नारक
nāraka
नारकौ
nārakau
नारकाः / नारकासः¹
nārakāḥ / nārakāsaḥ¹
Accusative नारकम्
nārakam
नारकौ
nārakau
नारकान्
nārakān
Instrumental नारकेण
nārakeṇa
नारकाभ्याम्
nārakābhyām
नारकैः / नारकेभिः¹
nārakaiḥ / nārakebhiḥ¹
Dative नारकाय
nārakāya
नारकाभ्याम्
nārakābhyām
नारकेभ्यः
nārakebhyaḥ
Ablative नारकात्
nārakāt
नारकाभ्याम्
nārakābhyām
नारकेभ्यः
nārakebhyaḥ
Genitive नारकस्य
nārakasya
नारकयोः
nārakayoḥ
नारकाणाम्
nārakāṇām
Locative नारके
nārake
नारकयोः
nārakayoḥ
नारकेषु
nārakeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.