नारि

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *Hnā́riṣ, from Proto-Indo-Iranian *Hnā́riš. Cognate with Avestan 𐬥𐬁𐬌𐬭𐬌 (nāiri, woman), Middle Persian n'(y)lyk' (nārīg, woman, lady wife).

Pronunciation

Noun

नारि (nā́ri) f

  1. (Vedic) woman, wife

Declension

Feminine i-stem declension of नारि (nā́ri)
Singular Dual Plural
Nominative नारिः
nā́riḥ
नारी
nā́rī
नारयः
nā́rayaḥ
Vocative नारे
nā́re
नारी
nā́rī
नारयः
nā́rayaḥ
Accusative नारिम्
nā́rim
नारी
nā́rī
नारीः
nā́rīḥ
Instrumental नार्या
nā́ryā
नारिभ्याम्
nā́ribhyām
नारिभिः
nā́ribhiḥ
Dative नारये / नार्ये¹ / नार्यै²
nā́raye / nā́rye¹ / nā́ryai²
नारिभ्याम्
nā́ribhyām
नारिभ्यः
nā́ribhyaḥ
Ablative नारेः / नार्याः²
nā́reḥ / nā́ryāḥ²
नारिभ्याम्
nā́ribhyām
नारिभ्यः
nā́ribhyaḥ
Genitive नारेः / नार्याः²
nā́reḥ / nā́ryāḥ²
नार्योः
nā́ryoḥ
नारीणाम्
nā́rīṇām
Locative नारौ / नार्याम्²
nā́rau / nā́ryām²
नार्योः
nā́ryoḥ
नारिषु
nā́riṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.