नारि
Sanskrit
Alternative forms
- नारी (nā́rī) (later variant)
Etymology
From Proto-Indo-Aryan *Hnā́riṣ, from Proto-Indo-Iranian *Hnā́riš. Cognate with Avestan 𐬥𐬁𐬌𐬭𐬌 (nāiri, “woman”), Middle Persian n'(y)lyk' (nārīg, “woman, lady wife”).
Declension
Feminine i-stem declension of नारि (nā́ri) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | नारिः nā́riḥ |
नारी nā́rī |
नारयः nā́rayaḥ |
Vocative | नारे nā́re |
नारी nā́rī |
नारयः nā́rayaḥ |
Accusative | नारिम् nā́rim |
नारी nā́rī |
नारीः nā́rīḥ |
Instrumental | नार्या nā́ryā |
नारिभ्याम् nā́ribhyām |
नारिभिः nā́ribhiḥ |
Dative | नारये / नार्ये¹ / नार्यै² nā́raye / nā́rye¹ / nā́ryai² |
नारिभ्याम् nā́ribhyām |
नारिभ्यः nā́ribhyaḥ |
Ablative | नारेः / नार्याः² nā́reḥ / nā́ryāḥ² |
नारिभ्याम् nā́ribhyām |
नारिभ्यः nā́ribhyaḥ |
Genitive | नारेः / नार्याः² nā́reḥ / nā́ryāḥ² |
नार्योः nā́ryoḥ |
नारीणाम् nā́rīṇām |
Locative | नारौ / नार्याम्² nā́rau / nā́ryām² |
नार्योः nā́ryoḥ |
नारिषु nā́riṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.