नाशयति

Sanskrit

Etymology

From Proto-Indo-Aryan *nāśáyati, from Proto-Indo-Iranian *nāćáyati, from Proto-Indo-European *noḱ-éye-ti, from *neḱ- (to perish, disappear). Cognate with Latin noceō (to harm, hurt).

Pronunciation

Verb

नाशयति (nāśáyati) (root नश्, class 10, type P, causative)

  1. causative of नश्यति (naśyati):
    1. to cause to be lost or disappear; to disappear (transitive)
    2. to drive away
    3. to expel
    4. to remove
    5. to destroy
    6. to efface

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: नाशयितुम् (nāśáyitum)
Undeclinable
Infinitive नाशयितुम्
nāśáyitum
Gerund नाशित्वा
nāśitvā́
Participles
Masculine/Neuter Gerundive नाशयितव्य / नाशनीय
nāśayitavyá / nāśanī́ya
Feminine Gerundive नाशयितव्या / नाशनीया
nāśayitavyā́ / nāśanī́yā
Masculine/Neuter Past Passive Participle नाशित
nāśitá
Feminine Past Passive Participle नाशिता
nāśitā́
Masculine/Neuter Past Active Participle नाशितवत्
nāśitávat
Feminine Past Active Participle नाशितवती
nāśitávatī
Present: नाशयति (nāśáyáti), नाशयते (nāśáyáte), नाश्यते (nāśyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third नाशयति
nāśáyáti
नाशयतः
nāśáyátaḥ
नाशयन्ति
nāśáyánti
नाशयते
nāśáyáte
नाशयेते
nāśáyéte
नाशयन्ते
nāśáyánte
नाश्यते
nāśyáte
नाश्येते
nāśyéte
नाश्यन्ते
nāśyánte
Second नाशयसि
nāśáyási
नाशयथः
nāśáyáthaḥ
नाशयथ
nāśáyátha
नाशयसे
nāśáyáse
नाशयेथे
nāśáyéthe
नाशयध्वे
nāśáyádhve
नाश्यसे
nāśyáse
नाश्येथे
nāśyéthe
नाश्यध्वे
nāśyádhve
First नाशयामि
nāśáyā́mi
नाशयावः
nāśáyā́vaḥ
नाशयामः
nāśáyā́maḥ
नाशये
nāśáyé
नाशयावहे
nāśáyā́vahe
नाशयामहे
nāśáyā́mahe
नाश्ये
nāśyé
नाश्यावहे
nāśyā́vahe
नाश्यामहे
nāśyā́mahe
Imperative
Third नाशयतु / नाशयतात्
nāśáyátu / nāśáyátāt
नाशयताम्
nāśáyátām
नाशयन्तु
nāśáyántu
नाशयताम्
nāśáyátām
नाशयेताम्
nāśáyétām
नाशयन्तम्
nāśáyántam
नाश्यताम्
nāśyátām
नाश्येताम्
nāśyétām
नाश्यन्तम्
nāśyántam
Second नाशय / नाशयतात्
nāśáyá / nāśáyátāt
नाशयतम्
nāśáyátam
नाशयत
nāśáyáta
नाशयस्व
nāśáyásva
नाशयेथाम्
nāśáyéthām
नाशयध्वम्
nāśáyádhvam
नाश्यस्व
nāśyásva
नाश्येथाम्
nāśyéthām
नाश्यध्वम्
nāśyádhvam
First नाशयानि
nāśáyā́ni
नाशयाव
nāśáyā́va
नाशयाम
nāśáyā́ma
नाशयै
nāśáyaí
नाशयावहै
nāśáyā́vahai
नाशयामहै
nāśáyā́mahai
नाश्यै
nāśyaí
नाश्यावहै
nāśyā́vahai
नाश्यामहै
nāśyā́mahai
Optative/Potential
Third नाशयेत्
nāśáyét
नाशयेताम्
nāśáyétām
नाशयेयुः
nāśáyéyuḥ
नाशयेत
nāśáyéta
नाशयेयाताम्
nāśáyéyātām
नाशयेरन्
nāśáyéran
नाश्येत
nāśyéta
नाश्येयाताम्
nāśyéyātām
नाश्येरन्
nāśyéran
Second नाशयेः
nāśáyéḥ
नाशयेतम्
nāśáyétam
नाशयेत
nāśáyéta
नाशयेथाः
nāśáyéthāḥ
नाशयेयाथाम्
nāśáyéyāthām
नाशयेध्वम्
nāśáyédhvam
नाश्येथाः
nāśyéthāḥ
नाश्येयाथाम्
nāśyéyāthām
नाश्येध्वम्
nāśyédhvam
First नाशयेयम्
nāśáyéyam
नाशयेव
nāśáyéva
नाशयेमः
nāśáyémaḥ
नाशयेय
nāśáyéya
नाशयेवहि
nāśáyévahi
नाशयेमहि
nāśáyémahi
नाश्येय
nāśyéya
नाश्येवहि
nāśyévahi
नाश्येमहि
nāśyémahi
Participles
नाशयत्
nāśáyát
नाशयमान
nāśáyámāna
नाश्यमान
nāśyámāna
Imperfect: अनाशयत् (ánāśayat), अनाशयत (ánāśayata), अनाश्यत (ánāśyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अनाशयत्
ánāśayat
अनाशयताम्
ánāśayatām
अनाशयन्
ánāśayan
अनाशयत
ánāśayata
अनाशयेताम्
ánāśayetām
अनाशयन्त
ánāśayanta
अनाश्यत
ánāśyata
अनाश्येताम्
ánāśyetām
अनाश्यन्त
ánāśyanta
Second अनाशयः
ánāśayaḥ
अनाशयतम्
ánāśayatam
अनाशयत
ánāśayata
अनाशयथाः
ánāśayathāḥ
अनाशयेथाम्
ánāśayethām
अनाशयध्वम्
ánāśayadhvam
अनाश्यथाः
ánāśyathāḥ
अनाश्येथाम्
ánāśyethām
अनाश्यध्वम्
ánāśyadhvam
First अनाशयम्
ánāśayam
अनाशयाव
ánāśayāva
अनाशयाम
ánāśayāma
अनाशये
ánāśaye
अनाशयावहि
ánāśayāvahi
अनाशयामहि
ánāśayāmahi
अनाश्ये
ánāśye
अनाश्यावहि
ánāśyāvahi
अनाश्यामहि
ánāśyāmahi
Future: नाशयिष्यति (nāśayiṣyáti), नाशयिष्यते (nāśayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third नाशयिष्यति
nāśayiṣyáti
नाशयिष्यतः
nāśayiṣyátaḥ
नाशयिष्यन्ति
nāśayiṣyánti
नाशयिष्यते
nāśayiṣyáte
नाशयिष्येते
nāśayiṣyéte
नाशयिष्यन्ते
nāśayiṣyánte
Second नाशयिष्यसि
nāśayiṣyási
नाशयिष्यथः
nāśayiṣyáthaḥ
नाशयिष्यथ
nāśayiṣyátha
नाशयिष्यसे
nāśayiṣyáse
नाशयिष्येथे
nāśayiṣyéthe
नाशयिष्यध्वे
nāśayiṣyádhve
First नाशयिष्यामि
nāśayiṣyā́mi
नाशयिष्यावः
nāśayiṣyā́vaḥ
नाशयिष्यामः
nāśayiṣyā́maḥ
नाशयिष्ये
nāśayiṣyé
नाशयिष्यावहे
nāśayiṣyā́vahe
नाशयिष्यामहे
nāśayiṣyā́mahe
Periphrastic Indicative
Third नाशयिता
nāśayitā́
नाशयितारौ
nāśayitā́rau
नाशयितारः
nāśayitā́raḥ
नाशयिता
nāśayitā́
नाशयितारौ
nāśayitā́rau
नाशयितारः
nāśayitā́raḥ
Second नाशयितासि
nāśayitā́si
नाशयितास्थः
nāśayitā́sthaḥ
नाशयितास्थ
nāśayitā́stha
नाशयितासे
nāśayitā́se
नाशयितासाथे
nāśayitā́sāthe
नाशयिताध्वे
nāśayitā́dhve
First नाशयितास्मि
nāśayitā́smi
नाशयितास्वः
nāśayitā́svaḥ
नाशयितास्मः
nāśayitā́smaḥ
नाशयिताहे
nāśayitā́he
नाशयितास्वहे
nāśayitā́svahe
नाशयितास्महे
nāśayitā́smahe
Participles
नाशयिष्यत्
nāśayiṣyát
नाशयिष्याण
nāśayiṣyā́ṇa
Conditional: अनाशयिष्यत् (ánāśayiṣyat), अनाशयिष्यत (ánāśayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनाशयिष्यत्
ánāśayiṣyat
अनाशयिष्यताम्
ánāśayiṣyatām
अनाशयिष्यन्
ánāśayiṣyan
अनाशयिष्यत
ánāśayiṣyata
अनाशयिष्येताम्
ánāśayiṣyetām
अनाशयिष्यन्त
ánāśayiṣyanta
Second अनाशयिष्यः
ánāśayiṣyaḥ
अनाशयिष्यतम्
ánāśayiṣyatam
अनाशयिष्यत
ánāśayiṣyata
अनाशयिष्यथाः
ánāśayiṣyathāḥ
अनाशयिष्येथाम्
ánāśayiṣyethām
अनाशयिष्यध्वम्
ánāśayiṣyadhvam
First अनाशयिष्यम्
ánāśayiṣyam
अनाशयिष्याव
ánāśayiṣyāva
अनाशयिष्याम
ánāśayiṣyāma
अनाशयिष्ये
ánāśayiṣye
अनाशयिष्यावहि
ánāśayiṣyāvahi
अनाशयिष्यामहि
ánāśayiṣyāmahi
Benedictive/Precative: नाश्यात् (nāśyā́t), नाशयिषीष्ट (nāśayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third नाश्यात्
nāśyā́t
नाश्यास्ताम्
nāśyā́stām
नाश्यासुः
nāśyā́suḥ
नाशयिषीष्ट
nāśayiṣīṣṭá
नाशयिषीयास्ताम्
nāśayiṣīyā́stām
नाशयिषीरन्
nāśayiṣīrán
Second नाश्याः
nāśyā́ḥ
नाश्यास्तम्
nāśyā́stam
नाश्यास्त
nāśyā́sta
नाशयिषीष्ठाः
nāśayiṣīṣṭhā́ḥ
नाशयिषीयास्थाम्
nāśayiṣīyā́sthām
नाशयिषीध्वम्
nāśayiṣīdhvám
First नाश्यासम्
nāśyā́sam
नाश्यास्व
nāśyā́sva
नाश्यास्म
nāśyā́sma
नाशयिषीय
nāśayiṣīyá
नाशयिषीवहि
nāśayiṣīváhi
नाशयिषीमहि
nāśayiṣīmáhi
Perfect: नाशयाञ्चकार (nāśayāñcakā́ra) or नाशयाम्बभूव (nāśayāmbabhū́va) or नाशयामास (nāśayāmā́sa), नाशयाञ्चक्रे (nāśayāñcakré) or नाशयाम्बभूव (nāśayāmbabhū́va) or नाशयामास (nāśayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third नाशयाञ्चकार / नाशयाम्बभूव / नाशयामास
nāśayāñcakā́ra / nāśayāmbabhū́va / nāśayāmā́sa
नाशयाञ्चक्रतुः / नाशयाम्बभूवतुः / नाशयामासतुः
nāśayāñcakrátuḥ / nāśayāmbabhūvátuḥ / nāśayāmāsátuḥ
नाशयाञ्चक्रुः / नाशयाम्बभूवुः / नाशयामासुः
nāśayāñcakrúḥ / nāśayāmbabhūvúḥ / nāśayāmāsúḥ
नाशयाञ्चक्रे / नाशयाम्बभूव / नाशयामास
nāśayāñcakré / nāśayāmbabhū́va / nāśayāmā́sa
नाशयाञ्चक्राते / नाशयाम्बभूवतुः / नाशयामासतुः
nāśayāñcakrā́te / nāśayāmbabhūvátuḥ / nāśayāmāsátuḥ
नाशयाञ्चक्रिरे / नाशयाम्बभूवुः / नाशयामासुः
nāśayāñcakriré / nāśayāmbabhūvúḥ / nāśayāmāsúḥ
Second नाशयाञ्चकर्थ / नाशयाम्बभूविथ / नाशयामासिथ
nāśayāñcakártha / nāśayāmbabhū́vitha / nāśayāmā́sitha
नाशयाञ्चक्रथुः / नाशयाम्बभूवथुः / नाशयामासथुः
nāśayāñcakráthuḥ / nāśayāmbabhūváthuḥ / nāśayāmāsáthuḥ
नाशयाञ्चक्र / नाशयाम्बभूव / नाशयामास
nāśayāñcakrá / nāśayāmbabhūvá / nāśayāmāsá
नाशयाञ्चकृषे / नाशयाम्बभूविथ / नाशयामासिथ
nāśayāñcakṛṣé / nāśayāmbabhū́vitha / nāśayāmā́sitha
नाशयाञ्चक्राथे / नाशयाम्बभूवथुः / नाशयामासथुः
nāśayāñcakrā́the / nāśayāmbabhūváthuḥ / nāśayāmāsáthuḥ
नाशयाञ्चकृध्वे / नाशयाम्बभूव / नाशयामास
nāśayāñcakṛdhvé / nāśayāmbabhūvá / nāśayāmāsá
First नाशयाञ्चकर / नाशयाम्बभूव / नाशयामास
nāśayāñcakára / nāśayāmbabhū́va / nāśayāmā́sa
नाशयाञ्चकृव / नाशयाम्बभूविव / नाशयामासिव
nāśayāñcakṛvá / nāśayāmbabhūvivá / nāśayāmāsivá
नाशयाञ्चकृम / नाशयाम्बभूविम / नाशयामासिम
nāśayāñcakṛmá / nāśayāmbabhūvimá / nāśayāmāsimá
नाशयाञ्चक्रे / नाशयाम्बभूव / नाशयामास
nāśayāñcakré / nāśayāmbabhū́va / nāśayāmā́sa
नाशयाञ्चकृवहे / नाशयाम्बभूविव / नाशयामासिव
nāśayāñcakṛváhe / nāśayāmbabhūvivá / nāśayāmāsivá
नाशयाञ्चकृमहे / नाशयाम्बभूविम / नाशयामासिम
nāśayāñcakṛmáhe / nāśayāmbabhūvimá / nāśayāmāsimá
Participles
नाशयाञ्चकृवांस् / नाशयाम्बभूवांस् / नाशयामासिवांस्
nāśayāñcakṛvā́ṃs / nāśayāmbabhūvā́ṃs / nāśayāmāsivā́ṃs
नाशयाञ्चक्रान / नाशयाम्बभूवांस् / नाशयामासिवांस्
nāśayāñcakrāná / nāśayāmbabhūvā́ṃs / nāśayāmāsivā́ṃs

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.