निन्दति

Sanskrit

Etymology

From Proto-Indo-European *h₃ni-n-d-e-ti (to revile), nasal infix present of *h₃neyd-. Cognate with Gothic 𐌽𐌴𐌹𐌸 (neiþ, hatred, spite), Latvian naids (hatred), Ancient Greek ὄνειδος (óneidos, reproach).[1]

Pronunciation

Verb

निन्दति (níndati) (root निन्द्, class 1, type P)[2]

  1. to insult
    Antonym: वन्दते (vandate)
  2. to blame, accuse

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: निन्दितुम् (nínditum)
Undeclinable
Infinitive निन्दितुम्
nínditum
Gerund निन्दित्वा
ninditvā
Participles
Masculine/Neuter Gerundive निन्द्य / निन्दितव्य / निन्दनीय
níndya / ninditavya / nindanīya
Feminine Gerundive निन्द्या / निन्दितव्या / निन्दनीया
níndyā / ninditavyā / nindanīyā
Masculine/Neuter Past Passive Participle निन्दित
nindita
Feminine Past Passive Participle निन्दिता
ninditā
Masculine/Neuter Past Active Participle निन्दितवत्
ninditavat
Feminine Past Active Participle निन्दितवती
ninditavatī
Present: निन्दति (níndati), निन्दते (níndate), निन्द्यते (nindyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third निन्दति
níndati
निन्दतः
níndataḥ
निन्दन्ति
níndanti
निन्दते
níndate
निन्देते
níndete
निन्दन्ते
níndante
निन्द्यते
nindyáte
निन्द्येते
nindyéte
निन्द्यन्ते
nindyánte
Second निन्दसि
níndasi
निन्दथः
níndathaḥ
निन्दथ
níndatha
निन्दसे
níndase
निन्देथे
níndethe
निन्दध्वे
níndadhve
निन्द्यसे
nindyáse
निन्द्येथे
nindyéthe
निन्द्यध्वे
nindyádhve
First निन्दामि
níndāmi
निन्दावः
níndāvaḥ
निन्दामः
níndāmaḥ
निन्दे
nínde
निन्दावहे
níndāvahe
निन्दामहे
níndāmahe
निन्द्ये
nindyé
निन्द्यावहे
nindyā́vahe
निन्द्यामहे
nindyā́mahe
Imperative
Third निन्दतु / निन्दतात्
níndatu / níndatāt
निन्दताम्
níndatām
निन्दन्तु
níndantu
निन्दताम्
níndatām
निन्देताम्
níndetām
निन्दन्तम्
níndantam
निन्द्यताम्
nindyátām
निन्द्येताम्
nindyétām
निन्द्यन्तम्
nindyántam
Second निन्द / निन्दतात्
nínda / níndatāt
निन्दतम्
níndatam
निन्दत
níndata
निन्दस्व
níndasva
निन्देथाम्
níndethām
निन्दध्वम्
níndadhvam
निन्द्यस्व
nindyásva
निन्द्येथाम्
nindyéthām
निन्द्यध्वम्
nindyádhvam
First निन्दानि
níndāni
निन्दाव
níndāva
निन्दाम
níndāma
निन्दै
níndai
निन्दावहै
níndāvahai
निन्दामहै
níndāmahai
निन्द्यै
nindyaí
निन्द्यावहै
nindyā́vahai
निन्द्यामहै
nindyā́mahai
Optative/Potential
Third निन्देत्
níndet
निन्देताम्
níndetām
निन्देयुः
níndeyuḥ
निन्देत
níndeta
निन्देयाताम्
níndeyātām
निन्देरन्
nínderan
निन्द्येत
nindyéta
निन्द्येयाताम्
nindyéyātām
निन्द्येरन्
nindyéran
Second निन्देः
níndeḥ
निन्देतम्
níndetam
निन्देत
níndeta
निन्देथाः
níndethāḥ
निन्देयाथाम्
níndeyāthām
निन्देध्वम्
níndedhvam
निन्द्येथाः
nindyéthāḥ
निन्द्येयाथाम्
nindyéyāthām
निन्द्येध्वम्
nindyédhvam
First निन्देयम्
níndeyam
निन्देव
níndeva
निन्देमः
níndemaḥ
निन्देय
níndeya
निन्देवहि
níndevahi
निन्देमहि
níndemahi
निन्द्येय
nindyéya
निन्द्येवहि
nindyévahi
निन्द्येमहि
nindyémahi
Participles
निन्दत्
níndat
निन्दमान
níndamāna
निन्द्यमान
nindyámāna
Imperfect: अनिन्दत् (ánindat), अनिन्दत (ánindata), अनिन्द्यत (ánindyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अनिन्दत्
ánindat
अनिन्दताम्
ánindatām
अनिन्दन्
ánindan
अनिन्दत
ánindata
अनिन्देताम्
ánindetām
अनिन्दन्त
ánindanta
अनिन्द्यत
ánindyata
अनिन्द्येताम्
ánindyetām
अनिन्द्यन्त
ánindyanta
Second अनिन्दः
ánindaḥ
अनिन्दतम्
ánindatam
अनिन्दत
ánindata
अनिन्दथाः
ánindathāḥ
अनिन्देथाम्
ánindethām
अनिन्दध्वम्
ánindadhvam
अनिन्द्यथाः
ánindyathāḥ
अनिन्द्येथाम्
ánindyethām
अनिन्द्यध्वम्
ánindyadhvam
First अनिन्दम्
ánindam
अनिन्दाव
ánindāva
अनिन्दाम
ánindāma
अनिन्दे
áninde
अनिन्दावहि
ánindāvahi
अनिन्दामहि
ánindāmahi
अनिन्द्ये
ánindye
अनिन्द्यावहि
ánindyāvahi
अनिन्द्यामहि
ánindyāmahi
Future: निन्दिष्यति (nindiṣyáti), निन्दिष्यते (nindiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third निन्दिष्यति
nindiṣyáti
निन्दिष्यतः
nindiṣyátaḥ
निन्दिष्यन्ति
nindiṣyánti
निन्दिष्यते
nindiṣyáte
निन्दिष्येते
nindiṣyéte
निन्दिष्यन्ते
nindiṣyánte
Second निन्दिष्यसि
nindiṣyási
निन्दिष्यथः
nindiṣyáthaḥ
निन्दिष्यथ
nindiṣyátha
निन्दिष्यसे
nindiṣyáse
निन्दिष्येथे
nindiṣyéthe
निन्दिष्यध्वे
nindiṣyádhve
First निन्दिष्यामि
nindiṣyā́mi
निन्दिष्यावः
nindiṣyā́vaḥ
निन्दिष्यामः
nindiṣyā́maḥ
निन्दिष्ये
nindiṣyé
निन्दिष्यावहे
nindiṣyā́vahe
निन्दिष्यामहे
nindiṣyā́mahe
Periphrastic Indicative
Third निन्दिता
ninditā́
निन्दितारौ
ninditā́rau
निन्दितारः
ninditā́raḥ
निन्दिता
ninditā́
निन्दितारौ
ninditā́rau
निन्दितारः
ninditā́raḥ
Second निन्दितासि
ninditā́si
निन्दितास्थः
ninditā́sthaḥ
निन्दितास्थ
ninditā́stha
निन्दितासे
ninditā́se
निन्दितासाथे
ninditā́sāthe
निन्दिताध्वे
ninditā́dhve
First निन्दितास्मि
ninditā́smi
निन्दितास्वः
ninditā́svaḥ
निन्दितास्मः
ninditā́smaḥ
निन्दिताहे
ninditā́he
निन्दितास्वहे
ninditā́svahe
निन्दितास्महे
ninditā́smahe
Participles
निन्दिष्यत्
nindiṣyát
निन्दिष्याण
nindiṣyā́ṇa
Conditional: अनिन्दिष्यत् (ánindiṣyat), अनिन्दिष्यत (ánindiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनिन्दिष्यत्
ánindiṣyat
अनिन्दिष्यताम्
ánindiṣyatām
अनिन्दिष्यन्
ánindiṣyan
अनिन्दिष्यत
ánindiṣyata
अनिन्दिष्येताम्
ánindiṣyetām
अनिन्दिष्यन्त
ánindiṣyanta
Second अनिन्दिष्यः
ánindiṣyaḥ
अनिन्दिष्यतम्
ánindiṣyatam
अनिन्दिष्यत
ánindiṣyata
अनिन्दिष्यथाः
ánindiṣyathāḥ
अनिन्दिष्येथाम्
ánindiṣyethām
अनिन्दिष्यध्वम्
ánindiṣyadhvam
First अनिन्दिष्यम्
ánindiṣyam
अनिन्दिष्याव
ánindiṣyāva
अनिन्दिष्याम
ánindiṣyāma
अनिन्दिष्ये
ánindiṣye
अनिन्दिष्यावहि
ánindiṣyāvahi
अनिन्दिष्यामहि
ánindiṣyāmahi
Aorist: अनिन्दीत् (ánindīt), अनिन्दिष्ट (ánindiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनिन्दीत्
ánindīt
अनिन्दिष्टाम्
ánindiṣṭām
अनिन्दिषुः
ánindiṣuḥ
अनिन्दिष्ट
ánindiṣṭa
अनिन्दिषाताम्
ánindiṣātām
अनिन्दिषत
ánindiṣata
Second अनिन्दीः
ánindīḥ
अनिन्दिष्तम्
ánindiṣtam
अनिन्दिष्ट
ánindiṣṭa
अनिन्दिष्ठाः
ánindiṣṭhāḥ
अनिन्दिषाथाम्
ánindiṣāthām
अनिन्दिढ्वम्
ánindiḍhvam
First अनिन्दिषम्
ánindiṣam
अनिन्दिष्व
ánindiṣva
अनिन्दिष्म
ánindiṣma
अनिन्दिषि
ánindiṣi
अनिन्दिष्वहि
ánindiṣvahi
अनिन्दिष्महि
ánindiṣmahi
Benedictive/Precative: निन्द्यात् (nindyā́t), निन्दिषीष्ट (nindiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third निन्द्यात्
nindyā́t
निन्द्यास्ताम्
nindyā́stām
निन्द्यासुः
nindyā́suḥ
निन्दिषीष्ट
nindiṣīṣṭá
निन्दिषीयास्ताम्
nindiṣīyā́stām
निन्दिषीरन्
nindiṣīrán
Second निन्द्याः
nindyā́ḥ
निन्द्यास्तम्
nindyā́stam
निन्द्यास्त
nindyā́sta
निन्दिषीष्ठाः
nindiṣīṣṭhā́ḥ
निन्दिषीयास्थाम्
nindiṣīyā́sthām
निन्दिषीध्वम्
nindiṣīdhvám
First निन्द्यासम्
nindyā́sam
निन्द्यास्व
nindyā́sva
निन्द्यास्म
nindyā́sma
निन्दिषीय
nindiṣīyá
निन्दिषीवहि
nindiṣīváhi
निन्दिषीमहि
nindiṣīmáhi
Perfect: निनिन्द (ninínda), निनिन्दे (ninínde)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third निनिन्द
ninínda
निनिन्दतुः
niníndatuḥ
निनिन्दुः
ninínduḥ
निनिन्दे
ninínde
निनिन्दाते
niníndāte
निनिन्दिरे
niníndire
Second निनिन्दिथ
ninínditha
निनिन्दथुः
niníndathuḥ
निनिन्द
ninínda
निनिन्दिषे
niníndiṣe
निनिन्दाथे
niníndāthe
निनिन्दिध्वे
niníndidhve
First निनिन्द
ninínda
निनिन्दिव
niníndiva
निनिन्दिम
niníndima
निनिन्दे
ninínde
निनिन्दिवहे
niníndivahe
निनिन्दिमाहे
niníndimāhe
Participles
निनिन्दिवांस्
niníndivāṃs
निनिन्दान
niníndāna

References

  1. Rix, Helmut, editor (2001), *h₃nei̯d-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 303
  2. Monier Williams (1899), निन्दति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 549.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.