निरीक्षण

Hindi

Etymology

Borrowed from Sanskrit निरीक्षण (nirīkṣaṇa).

Pronunciation

  • (Delhi Hindi) IPA(key): /nɪ.ɾiːk.ʂəɳ/, [n̪ɪ.ɾiːk.ʃə̃ɳ]

Noun

निरीक्षण (nirīkṣaṇ) m

  1. inspection
    हम इस भोजनालय का निरीक्षण करने आए हैं।
    ham is bhojnālay kā nirīkṣaṇ karne āe ha͠i.
    We are here to inspect this restaurant.

Declension

Derived terms

  • निरीक्षण करना (nirīkṣaṇ karnā)

References

Sanskrit

Alternative scripts

Etymology

From निस् (nis) + ईक्ष् (īkṣ).

Pronunciation

Noun

निरीक्षण (nirīkṣaṇa) n

  1. looking, observing
  2. sight, view

Declension

Neuter a-stem declension of निरीक्षण (nirīkṣaṇa)
Singular Dual Plural
Nominative निरीक्षणम्
nirīkṣaṇam
निरीक्षणे
nirīkṣaṇe
निरीक्षणानि / निरीक्षणा¹
nirīkṣaṇāni / nirīkṣaṇā¹
Vocative निरीक्षण
nirīkṣaṇa
निरीक्षणे
nirīkṣaṇe
निरीक्षणानि / निरीक्षणा¹
nirīkṣaṇāni / nirīkṣaṇā¹
Accusative निरीक्षणम्
nirīkṣaṇam
निरीक्षणे
nirīkṣaṇe
निरीक्षणानि / निरीक्षणा¹
nirīkṣaṇāni / nirīkṣaṇā¹
Instrumental निरीक्षणेन
nirīkṣaṇena
निरीक्षणाभ्याम्
nirīkṣaṇābhyām
निरीक्षणैः / निरीक्षणेभिः¹
nirīkṣaṇaiḥ / nirīkṣaṇebhiḥ¹
Dative निरीक्षणाय
nirīkṣaṇāya
निरीक्षणाभ्याम्
nirīkṣaṇābhyām
निरीक्षणेभ्यः
nirīkṣaṇebhyaḥ
Ablative निरीक्षणात्
nirīkṣaṇāt
निरीक्षणाभ्याम्
nirīkṣaṇābhyām
निरीक्षणेभ्यः
nirīkṣaṇebhyaḥ
Genitive निरीक्षणस्य
nirīkṣaṇasya
निरीक्षणयोः
nirīkṣaṇayoḥ
निरीक्षणानाम्
nirīkṣaṇānām
Locative निरीक्षणे
nirīkṣaṇe
निरीक्षणयोः
nirīkṣaṇayoḥ
निरीक्षणेषु
nirīkṣaṇeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.