पठति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *pártʰati.

Pronunciation

Verb

पठति (páṭhati) (root पठ्, class 1, type P)

  1. to read
  2. to read aloud, recite
  3. to study, peruse
  4. to invoke a deity
  5. to cite a book

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: पठितुम् (páṭhitum)
Undeclinable
Infinitive पठितुम्
páṭhitum
Gerund पठित्वा
paṭhitvā
Participles
Masculine/Neuter Gerundive पठ्य / पठितव्य / पठनीय
páṭhya / paṭhitavya / paṭhanīya
Feminine Gerundive पठ्या / पठितव्या / पठनीया
páṭhyā / paṭhitavyā / paṭhanīyā
Masculine/Neuter Past Passive Participle पठित
paṭhita
Feminine Past Passive Participle पठिता
paṭhitā
Masculine/Neuter Past Active Participle पठितवत्
paṭhitavat
Feminine Past Active Participle पठितवती
paṭhitavatī
Present: पठति (páṭhati), पठते (páṭhate), पठ्यते (paṭhyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third पठति
páṭhati
पठतः
páṭhataḥ
पठन्ति
páṭhanti
पठते
páṭhate
पठेते
páṭhete
पठन्ते
páṭhante
पठ्यते
paṭhyáte
पठ्येते
paṭhyéte
पठ्यन्ते
paṭhyánte
Second पठसि
páṭhasi
पठथः
páṭhathaḥ
पठथ
páṭhatha
पठसे
páṭhase
पठेथे
páṭhethe
पठध्वे
páṭhadhve
पठ्यसे
paṭhyáse
पठ्येथे
paṭhyéthe
पठ्यध्वे
paṭhyádhve
First पठामि
páṭhāmi
पठावः
páṭhāvaḥ
पठामः
páṭhāmaḥ
पठे
páṭhe
पठावहे
páṭhāvahe
पठामहे
páṭhāmahe
पठ्ये
paṭhyé
पठ्यावहे
paṭhyā́vahe
पठ्यामहे
paṭhyā́mahe
Imperative
Third पठतु / पठतात्
páṭhatu / páṭhatāt
पठताम्
páṭhatām
पठन्तु
páṭhantu
पठताम्
páṭhatām
पठेताम्
páṭhetām
पठन्तम्
páṭhantam
पठ्यताम्
paṭhyátām
पठ्येताम्
paṭhyétām
पठ्यन्तम्
paṭhyántam
Second पठ / पठतात्
páṭha / páṭhatāt
पठतम्
páṭhatam
पठत
páṭhata
पठस्व
páṭhasva
पठेथाम्
páṭhethām
पठध्वम्
páṭhadhvam
पठ्यस्व
paṭhyásva
पठ्येथाम्
paṭhyéthām
पठ्यध्वम्
paṭhyádhvam
First पठानि
páṭhāni
पठाव
páṭhāva
पठाम
páṭhāma
पठै
páṭhai
पठावहै
páṭhāvahai
पठामहै
páṭhāmahai
पठ्यै
paṭhyaí
पठ्यावहै
paṭhyā́vahai
पठ्यामहै
paṭhyā́mahai
Optative/Potential
Third पठेत्
páṭhet
पठेताम्
páṭhetām
पठेयुः
páṭheyuḥ
पठेत
páṭheta
पठेयाताम्
páṭheyātām
पठेरन्
páṭheran
पठ्येत
paṭhyéta
पठ्येयाताम्
paṭhyéyātām
पठ्येरन्
paṭhyéran
Second पठेः
páṭheḥ
पठेतम्
páṭhetam
पठेत
páṭheta
पठेथाः
páṭhethāḥ
पठेयाथाम्
páṭheyāthām
पठेध्वम्
páṭhedhvam
पठ्येथाः
paṭhyéthāḥ
पठ्येयाथाम्
paṭhyéyāthām
पठ्येध्वम्
paṭhyédhvam
First पठेयम्
páṭheyam
पठेव
páṭheva
पठेमः
páṭhemaḥ
पठेय
páṭheya
पठेवहि
páṭhevahi
पठेमहि
páṭhemahi
पठ्येय
paṭhyéya
पठ्येवहि
paṭhyévahi
पठ्येमहि
paṭhyémahi
Participles
पठत्
páṭhat
पठमान
páṭhamāna
पठ्यमान
paṭhyámāna
Imperfect: अपठत् (ápaṭhat), अपठत (ápaṭhata), अपठ्यत (ápaṭhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अपठत्
ápaṭhat
अपठताम्
ápaṭhatām
अपठन्
ápaṭhan
अपठत
ápaṭhata
अपठेताम्
ápaṭhetām
अपठन्त
ápaṭhanta
अपठ्यत
ápaṭhyata
अपठ्येताम्
ápaṭhyetām
अपठ्यन्त
ápaṭhyanta
Second अपठः
ápaṭhaḥ
अपठतम्
ápaṭhatam
अपठत
ápaṭhata
अपठथाः
ápaṭhathāḥ
अपठेथाम्
ápaṭhethām
अपठध्वम्
ápaṭhadhvam
अपठ्यथाः
ápaṭhyathāḥ
अपठ्येथाम्
ápaṭhyethām
अपठ्यध्वम्
ápaṭhyadhvam
First अपठम्
ápaṭham
अपठाव
ápaṭhāva
अपठाम
ápaṭhāma
अपठे
ápaṭhe
अपठावहि
ápaṭhāvahi
अपठामहि
ápaṭhāmahi
अपठ्ये
ápaṭhye
अपठ्यावहि
ápaṭhyāvahi
अपठ्यामहि
ápaṭhyāmahi
Future: पठिष्यति (paṭhiṣyáti), पठिष्यते (paṭhiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third पठिष्यति
paṭhiṣyáti
पठिष्यतः
paṭhiṣyátaḥ
पठिष्यन्ति
paṭhiṣyánti
पठिष्यते
paṭhiṣyáte
पठिष्येते
paṭhiṣyéte
पठिष्यन्ते
paṭhiṣyánte
Second पठिष्यसि
paṭhiṣyási
पठिष्यथः
paṭhiṣyáthaḥ
पठिष्यथ
paṭhiṣyátha
पठिष्यसे
paṭhiṣyáse
पठिष्येथे
paṭhiṣyéthe
पठिष्यध्वे
paṭhiṣyádhve
First पठिष्यामि
paṭhiṣyā́mi
पठिष्यावः
paṭhiṣyā́vaḥ
पठिष्यामः
paṭhiṣyā́maḥ
पठिष्ये
paṭhiṣyé
पठिष्यावहे
paṭhiṣyā́vahe
पठिष्यामहे
paṭhiṣyā́mahe
Periphrastic Indicative
Third पठिता
paṭhitā́
पठितारौ
paṭhitā́rau
पठितारः
paṭhitā́raḥ
पठिता
paṭhitā́
पठितारौ
paṭhitā́rau
पठितारः
paṭhitā́raḥ
Second पठितासि
paṭhitā́si
पठितास्थः
paṭhitā́sthaḥ
पठितास्थ
paṭhitā́stha
पठितासे
paṭhitā́se
पठितासाथे
paṭhitā́sāthe
पठिताध्वे
paṭhitā́dhve
First पठितास्मि
paṭhitā́smi
पठितास्वः
paṭhitā́svaḥ
पठितास्मः
paṭhitā́smaḥ
पठिताहे
paṭhitā́he
पठितास्वहे
paṭhitā́svahe
पठितास्महे
paṭhitā́smahe
Participles
पठिष्यत्
paṭhiṣyát
पठिष्याण
paṭhiṣyā́ṇa
Conditional: अपठिष्यत् (ápaṭhiṣyat), अपठिष्यत (ápaṭhiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपठिष्यत्
ápaṭhiṣyat
अपठिष्यताम्
ápaṭhiṣyatām
अपठिष्यन्
ápaṭhiṣyan
अपठिष्यत
ápaṭhiṣyata
अपठिष्येताम्
ápaṭhiṣyetām
अपठिष्यन्त
ápaṭhiṣyanta
Second अपठिष्यः
ápaṭhiṣyaḥ
अपठिष्यतम्
ápaṭhiṣyatam
अपठिष्यत
ápaṭhiṣyata
अपठिष्यथाः
ápaṭhiṣyathāḥ
अपठिष्येथाम्
ápaṭhiṣyethām
अपठिष्यध्वम्
ápaṭhiṣyadhvam
First अपठिष्यम्
ápaṭhiṣyam
अपठिष्याव
ápaṭhiṣyāva
अपठिष्याम
ápaṭhiṣyāma
अपठिष्ये
ápaṭhiṣye
अपठिष्यावहि
ápaṭhiṣyāvahi
अपठिष्यामहि
ápaṭhiṣyāmahi
Aorist: अपठीत् (ápaṭhīt), अपठिष्ट (ápaṭhiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपठीत्
ápaṭhīt
अपठिष्टाम्
ápaṭhiṣṭām
अपठिषुः
ápaṭhiṣuḥ
अपठिष्ट
ápaṭhiṣṭa
अपठिषाताम्
ápaṭhiṣātām
अपठिषत
ápaṭhiṣata
Second अपठीः
ápaṭhīḥ
अपठिष्तम्
ápaṭhiṣtam
अपठिष्ट
ápaṭhiṣṭa
अपठिष्ठाः
ápaṭhiṣṭhāḥ
अपठिषाथाम्
ápaṭhiṣāthām
अपठिढ्वम्
ápaṭhiḍhvam
First अपठिषम्
ápaṭhiṣam
अपठिष्व
ápaṭhiṣva
अपठिष्म
ápaṭhiṣma
अपठिषि
ápaṭhiṣi
अपठिष्वहि
ápaṭhiṣvahi
अपठिष्महि
ápaṭhiṣmahi
Aorist: अपाठीत् (ápāṭhīt)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपाठीत्
ápāṭhīt
अपाठिष्टाम्
ápāṭhiṣṭām
अपाठिषुः
ápāṭhiṣuḥ
-
-
-
-
-
-
Second अपाठीः
ápāṭhīḥ
अपाठिष्तम्
ápāṭhiṣtam
अपाठिष्ट
ápāṭhiṣṭa
-
-
-
-
-
-
First अपाठिषम्
ápāṭhiṣam
अपाठिष्व
ápāṭhiṣva
अपाठिष्म
ápāṭhiṣma
-
-
-
-
-
-
Benedictive/Precative: पठियात् (paṭhiyā́t), पठिषीष्ट (paṭhiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third पठियात्
paṭhiyā́t
पठियास्ताम्
paṭhiyā́stām
पठियासुः
paṭhiyā́suḥ
पठिषीष्ट
paṭhiṣīṣṭá
पठिषीयास्ताम्
paṭhiṣīyā́stām
पठिषीरन्
paṭhiṣīrán
Second पठियाः
paṭhiyā́ḥ
पठियास्तम्
paṭhiyā́stam
पठियास्त
paṭhiyā́sta
पठिषीष्ठाः
paṭhiṣīṣṭhā́ḥ
पठिषीयास्थाम्
paṭhiṣīyā́sthām
पठिषीध्वम्
paṭhiṣīdhvám
First पठियासम्
paṭhiyā́sam
पठियास्व
paṭhiyā́sva
पठियास्म
paṭhiyā́sma
पठिषीय
paṭhiṣīyá
पठिषीवहि
paṭhiṣīváhi
पठिषीमहि
paṭhiṣīmáhi
Perfect: पपाठ (papā́ṭha), पेठे (peṭhé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third पपाठ
papā́ṭha
पेठतुः
peṭhátuḥ
पेठुः
peṭhúḥ
पेठे
peṭhé
पेठाते
peṭhā́te
पेठिरे
peṭhiré
Second पपठिथ
papáṭhitha
पेठथुः
peṭháthuḥ
पेठ
peṭhá
पेठिषे
peṭhiṣé
पेठाथे
peṭhā́the
पेठिध्वे
peṭhidhvé
First पपठ
papáṭha
पेठिव
peṭhivá
पेठिम
peṭhimá
पेठे
peṭhé
पेठिवहे
peṭhiváhe
पेठिमाहे
peṭhimā́he
Participles
पेठिवांस्
peṭhivā́ṃs
पेठान
peṭhāná

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.