पलित

Hindi

Etymology

Learned borrowing from Sanskrit पलित (palitá).

Pronunciation

  • (Delhi Hindi) IPA(key): /pə.lɪt̪/, [pə.l̪ɪt̪]

Adjective

पलित (palit) (indeclinable)

  1. (rare, formal) grey, gray-haired, aged, old

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *palHtás ~ parHtás, from Proto-Indo-European *polH-tós, from *pelH- (gray, pale). Cognate with Latin pallidus, Ancient Greek πελιτνός (pelitnós), Old Armenian ալիք (alikʿ, wave, gray hair). Also compare Hurrian 𒉺𒊑𒋫𒀭𒉡 (pa-ri-ta-an-nu /parita-nnu/), an ancient borrowing from Old Indo-Aryan.

Pronunciation

Adjective

पलित (palitá)

  1. grey, hoary, old, aged

Declension

Masculine a-stem declension of पलित (palitá)
Singular Dual Plural
Nominative पलितः
palitáḥ
पलितौ
palitaú
पलिताः / पलितासः¹
palitā́ḥ / palitā́saḥ¹
Vocative पलित
pálita
पलितौ
pálitau
पलिताः / पलितासः¹
pálitāḥ / pálitāsaḥ¹
Accusative पलितम्
palitám
पलितौ
palitaú
पलितान्
palitā́n
Instrumental पलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dative पलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablative पलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitive पलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locative पलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पलिक्नी (páliknī)
Singular Dual Plural
Nominative पलिक्नी
páliknī
पलिक्न्यौ / पलिक्नी¹
páliknyau / páliknī¹
पलिक्न्यः / पलिक्नीः¹
páliknyaḥ / páliknīḥ¹
Vocative पलिक्नि
pálikni
पलिक्न्यौ / पलिक्नी¹
páliknyau / páliknī¹
पलिक्न्यः / पलिक्नीः¹
páliknyaḥ / páliknīḥ¹
Accusative पलिक्नीम्
páliknīm
पलिक्न्यौ / पलिक्नी¹
páliknyau / páliknī¹
पलिक्नीः
páliknīḥ
Instrumental पलिक्न्या
páliknyā
पलिक्नीभ्याम्
páliknībhyām
पलिक्नीभिः
páliknībhiḥ
Dative पलिक्न्यै
páliknyai
पलिक्नीभ्याम्
páliknībhyām
पलिक्नीभ्यः
páliknībhyaḥ
Ablative पलिक्न्याः
páliknyāḥ
पलिक्नीभ्याम्
páliknībhyām
पलिक्नीभ्यः
páliknībhyaḥ
Genitive पलिक्न्याः
páliknyāḥ
पलिक्न्योः
páliknyoḥ
पलिक्नीनाम्
páliknīnām
Locative पलिक्न्याम्
páliknyām
पलिक्न्योः
páliknyoḥ
पलिक्नीषु
páliknīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पलित (palitá)
Singular Dual Plural
Nominative पलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Vocative पलित
pálita
पलिते
pálite
पलितानि / पलिता¹
pálitāni / pálitā¹
Accusative पलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Instrumental पलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dative पलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablative पलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitive पलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locative पलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic

Noun

पलित (palitá) n

  1. grey hair (also in plural)
  2. a tuft of hair
  3. mud, mire
  4. heat, burning

Declension

Neuter a-stem declension of पलित (palitá)
Singular Dual Plural
Nominative पलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Vocative पलित
pálita
पलिते
pálite
पलितानि / पलिता¹
pálitāni / pálitā¹
Accusative पलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Instrumental पलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dative पलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablative पलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitive पलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locative पलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic

Proper noun

पलित (palitá) m

  1. name of a mouse
  2. name of a prince

Declension

Masculine a-stem declension of पलित (palitá)
Singular Dual Plural
Nominative पलितः
palitáḥ
पलितौ
palitaú
पलिताः / पलितासः¹
palitā́ḥ / palitā́saḥ¹
Vocative पलित
pálita
पलितौ
pálitau
पलिताः / पलितासः¹
pálitāḥ / pálitāsaḥ¹
Accusative पलितम्
palitám
पलितौ
palitaú
पलितान्
palitā́n
Instrumental पलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dative पलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablative पलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitive पलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locative पलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀧𑀮𑀺𑀅 (palia)
  • Pali: palita
  • Tamil: பலிதம் (palitam)
  • Hindi: पलित (palit)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.