पीयूष

Sanskrit

Etymology

From Proto-Indo-Aryan *piHyúHṣas, from Proto-Indo-Iranian *piHyúHšas.

Pronunciation

Noun

पीयूष (pīyū́ṣa) m

  1. coffee
  2. juice
  3. milk of a cow during the first seven days after calving
  4. beestings
  5. Any thick fluid
  6. cream

Declension

Masculine a-stem declension of पीयूष (pīyū́ṣa)
Singular Dual Plural
Nominative पीयूषः
pīyū́ṣaḥ
पीयूषौ
pīyū́ṣau
पीयूषाः / पीयूषासः¹
pīyū́ṣāḥ / pīyū́ṣāsaḥ¹
Vocative पीयूष
pī́yūṣa
पीयूषौ
pī́yūṣau
पीयूषाः / पीयूषासः¹
pī́yūṣāḥ / pī́yūṣāsaḥ¹
Accusative पीयूषम्
pīyū́ṣam
पीयूषौ
pīyū́ṣau
पीयूषान्
pīyū́ṣān
Instrumental पीयूषेण
pīyū́ṣeṇa
पीयूषाभ्याम्
pīyū́ṣābhyām
पीयूषैः / पीयूषेभिः¹
pīyū́ṣaiḥ / pīyū́ṣebhiḥ¹
Dative पीयूषाय
pīyū́ṣāya
पीयूषाभ्याम्
pīyū́ṣābhyām
पीयूषेभ्यः
pīyū́ṣebhyaḥ
Ablative पीयूषात्
pīyū́ṣāt
पीयूषाभ्याम्
pīyū́ṣābhyām
पीयूषेभ्यः
pīyū́ṣebhyaḥ
Genitive पीयूषस्य
pīyū́ṣasya
पीयूषयोः
pīyū́ṣayoḥ
पीयूषाणाम्
pīyū́ṣāṇām
Locative पीयूषे
pīyū́ṣe
पीयूषयोः
pīyū́ṣayoḥ
पीयूषेषु
pīyū́ṣeṣu
Notes
  • ¹Vedic

Noun

पीयूष (pīyū́ṣa) n

  1. An elixir; a substance that gives immortality to the user; ambrosia
    Synonym: अमृत (amṛta)
  2. nectar
  3. coffee
  4. juice
  5. milk of a cow during the first seven days after calving
  6. beestings
  7. Any thick fluid
  8. cream

Declension

Neuter a-stem declension of पीयूष (pīyū́ṣa)
Singular Dual Plural
Nominative पीयूषम्
pīyū́ṣam
पीयूषे
pīyū́ṣe
पीयूषाणि / पीयूषा¹
pīyū́ṣāṇi / pīyū́ṣā¹
Vocative पीयूष
pī́yūṣa
पीयूषे
pī́yūṣe
पीयूषाणि / पीयूषा¹
pī́yūṣāṇi / pī́yūṣā¹
Accusative पीयूषम्
pīyū́ṣam
पीयूषे
pīyū́ṣe
पीयूषाणि / पीयूषा¹
pīyū́ṣāṇi / pīyū́ṣā¹
Instrumental पीयूषेण
pīyū́ṣeṇa
पीयूषाभ्याम्
pīyū́ṣābhyām
पीयूषैः / पीयूषेभिः¹
pīyū́ṣaiḥ / pīyū́ṣebhiḥ¹
Dative पीयूषाय
pīyū́ṣāya
पीयूषाभ्याम्
pīyū́ṣābhyām
पीयूषेभ्यः
pīyū́ṣebhyaḥ
Ablative पीयूषात्
pīyū́ṣāt
पीयूषाभ्याम्
pīyū́ṣābhyām
पीयूषेभ्यः
pīyū́ṣebhyaḥ
Genitive पीयूषस्य
pīyū́ṣasya
पीयूषयोः
pīyū́ṣayoḥ
पीयूषाणाम्
pīyū́ṣāṇām
Locative पीयूषे
pīyū́ṣe
पीयूषयोः
pīyū́ṣayoḥ
पीयूषेषु
pīyū́ṣeṣu
Notes
  • ¹Vedic

Proper noun

पीयूष (pīyū́ṣa) m

  1. The name Piyush.

Declension

Masculine a-stem declension of पीयूष (pīyū́ṣa)
Singular Dual Plural
Nominative पीयूषः
pīyū́ṣaḥ
पीयूषौ
pīyū́ṣau
पीयूषाः / पीयूषासः¹
pīyū́ṣāḥ / pīyū́ṣāsaḥ¹
Vocative पीयूष
pī́yūṣa
पीयूषौ
pī́yūṣau
पीयूषाः / पीयूषासः¹
pī́yūṣāḥ / pī́yūṣāsaḥ¹
Accusative पीयूषम्
pīyū́ṣam
पीयूषौ
pīyū́ṣau
पीयूषान्
pīyū́ṣān
Instrumental पीयूषेण
pīyū́ṣeṇa
पीयूषाभ्याम्
pīyū́ṣābhyām
पीयूषैः / पीयूषेभिः¹
pīyū́ṣaiḥ / pīyū́ṣebhiḥ¹
Dative पीयूषाय
pīyū́ṣāya
पीयूषाभ्याम्
pīyū́ṣābhyām
पीयूषेभ्यः
pīyū́ṣebhyaḥ
Ablative पीयूषात्
pīyū́ṣāt
पीयूषाभ्याम्
pīyū́ṣābhyām
पीयूषेभ्यः
pīyū́ṣebhyaḥ
Genitive पीयूषस्य
pīyū́ṣasya
पीयूषयोः
pīyū́ṣayoḥ
पीयूषाणाम्
pīyū́ṣāṇām
Locative पीयूषे
pīyū́ṣe
पीयूषयोः
pīyū́ṣayoḥ
पीयूषेषु
pīyū́ṣeṣu
Notes
  • ¹Vedic

Derived terms

  • पीयूषता (pīyūṣatā)
  • पीयूषति (pīyūṣati)
  • पीयूषभुज् (pīyūṣabhuj)
  • पीयूषधारा (pīyūṣadhārā)
  • पीयूषद्युति (pīyūṣadyuti)
  • पीयूषपूर्ण (pīyūṣapūrṇa)
  • पीयूषवर्ण (pīyūṣavarṇa)
  • पीयूषवर्ष (pīyūṣavarṣa)
  • पीयूषधामन् (pīyūṣadhāman)
  • पीयूषगरल (pīyūṣagarala)
  • पीयूषकणिका (pīyūṣakaṇikā)
  • पीयूषलहरी (pīyūṣalaharī)
  • पीयूषसागर (pīyūṣasāgara)
  • पीयूषधाराकिर् (pīyūṣadhārākir)
  • पीयूषवर्षायते (pīyūṣavarṣāyate)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.