पुद्गल

Sanskrit

Etymology


Pronunciation

  • (Vedic) IPA(key): /pud̪.ɡɐ.l̪ɐ/, [pud̪̚.ɡɐ.l̪ɐ]
  • (Classical) IPA(key): /ˈpud̪.ɡɐ.l̪ɐ/, [ˈpud̪̚.ɡɐ.l̪ɐ]

Noun

पुद्गल (pudgala) m

  1. the body
  2. the soul

Declension

Masculine a-stem declension of पुद्गल (pudgala)
Singular Dual Plural
Nominative पुद्गलः
pudgalaḥ
पुद्गलौ
pudgalau
पुद्गलाः / पुद्गलासः¹
pudgalāḥ / pudgalāsaḥ¹
Vocative पुद्गल
pudgala
पुद्गलौ
pudgalau
पुद्गलाः / पुद्गलासः¹
pudgalāḥ / pudgalāsaḥ¹
Accusative पुद्गलम्
pudgalam
पुद्गलौ
pudgalau
पुद्गलान्
pudgalān
Instrumental पुद्गलेन
pudgalena
पुद्गलाभ्याम्
pudgalābhyām
पुद्गलैः / पुद्गलेभिः¹
pudgalaiḥ / pudgalebhiḥ¹
Dative पुद्गलाय
pudgalāya
पुद्गलाभ्याम्
pudgalābhyām
पुद्गलेभ्यः
pudgalebhyaḥ
Ablative पुद्गलात्
pudgalāt
पुद्गलाभ्याम्
pudgalābhyām
पुद्गलेभ्यः
pudgalebhyaḥ
Genitive पुद्गलस्य
pudgalasya
पुद्गलयोः
pudgalayoḥ
पुद्गलानाम्
pudgalānām
Locative पुद्गले
pudgale
पुद्गलयोः
pudgalayoḥ
पुद्गलेषु
pudgaleṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.