पूर्ण

Hindi

Etymology

Borrowed from Sanskrit पूर्ण (pūrṇa).

Pronunciation

  • (Delhi Hindi) IPA(key): /puːɾɳ/

Adjective

पूर्ण (pūrṇ) (indeclinable, Urdu spelling پورن)

  1. complete, whole, entire
    Synonym: पूरा (pūrā)
  2. full
    Synonym: पूरा (pūrā)
  3. perfect
    Antonym: अपूर्ण (apūrṇ)
  4. absolute, total
    Synonym: निरपेक्ष (nirpekṣ)
  5. finished, accomplished
  6. plenary
  7. (grammar) perfective
    Antonym: अपूर्ण (apūrṇ)

Derived terms

Noun

पूर्ण (pūrṇ) m

  1. a whole of something

Declension

Konkani

Etymology

Learned borrowing from Sanskrit पूर्ण (pūrṇa).

Adjective

पूर्ण (pūrṇ) (Latin script purnn, Kannada script ಪೂರ್ಣ)

  1. full, entire
    Synonym: अक्खो (akkhô)

Marathi

Etymology

Borrowed from Sanskrit पूर्ण (pūrṇa).

Pronunciation

  • IPA(key): /puɾ.ɳə/

Adjective

पूर्ण (pūrṇa)

  1. full

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *pr̥Hnás (full), from Proto-Indo-European *pl̥h₁nós (full). Cognate with Avestan 𐬞𐬆𐬭𐬆𐬥𐬀 (pərəna), Persian پر (por), Latin plēnus, Old Church Slavonic пльнъ (plĭnŭ), Lithuanian pilnas, English full).

Pronunciation

Adjective

पूर्ण (pūrṇá)

  1. full, filled, filled with, full of
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.112.6:
      इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो ।
      पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः ॥
      idaṃ te pātraṃ sanavittamindra pibā somamenā śatakrato .
      pūrṇa āhāvo madirasya madhvo yaṃ viśva idabhiharyanti devāḥ .
      Found from of old is this thy cup, O Indra: Śatakratu, drink therefrom the Soma.
      Filled is the beaker with the meath that gladdens, the beaker which all Deities delight in.
  2. whole, entire, complete
  3. fulfilled, accomplished
  4. ended, completed, past, elapsed
  5. satisfied, contented

Declension

Masculine a-stem declension of पूर्ण (pūrṇá)
Singular Dual Plural
Nominative पूर्णः
pūrṇáḥ
पूर्णौ
pūrṇaú
पूर्णाः / पूर्णासः¹
pūrṇā́ḥ / pūrṇā́saḥ¹
Vocative पूर्ण
pū́rṇa
पूर्णौ
pū́rṇau
पूर्णाः / पूर्णासः¹
pū́rṇāḥ / pū́rṇāsaḥ¹
Accusative पूर्णम्
pūrṇám
पूर्णौ
pūrṇaú
पूर्णान्
pūrṇā́n
Instrumental पूर्णेन
pūrṇéna
पूर्णाभ्याम्
pūrṇā́bhyām
पूर्णैः / पूर्णेभिः¹
pūrṇaíḥ / pūrṇébhiḥ¹
Dative पूर्णाय
pūrṇā́ya
पूर्णाभ्याम्
pūrṇā́bhyām
पूर्णेभ्यः
pūrṇébhyaḥ
Ablative पूर्णात्
pūrṇā́t
पूर्णाभ्याम्
pūrṇā́bhyām
पूर्णेभ्यः
pūrṇébhyaḥ
Genitive पूर्णस्य
pūrṇásya
पूर्णयोः
pūrṇáyoḥ
पूर्णानाम्
pūrṇā́nām
Locative पूर्णे
pūrṇé
पूर्णयोः
pūrṇáyoḥ
पूर्णेषु
pūrṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पूर्णा (pūrṇā́)
Singular Dual Plural
Nominative पूर्णा
pūrṇā́
पूर्णे
pūrṇé
पूर्णाः
pūrṇā́ḥ
Vocative पूर्णे
pū́rṇe
पूर्णे
pū́rṇe
पूर्णाः
pū́rṇāḥ
Accusative पूर्णाम्
pūrṇā́m
पूर्णे
pūrṇé
पूर्णाः
pūrṇā́ḥ
Instrumental पूर्णया / पूर्णा¹
pūrṇáyā / pūrṇā́¹
पूर्णाभ्याम्
pūrṇā́bhyām
पूर्णाभिः
pūrṇā́bhiḥ
Dative पूर्णायै
pūrṇā́yai
पूर्णाभ्याम्
pūrṇā́bhyām
पूर्णाभ्यः
pūrṇā́bhyaḥ
Ablative पूर्णायाः
pūrṇā́yāḥ
पूर्णाभ्याम्
pūrṇā́bhyām
पूर्णाभ्यः
pūrṇā́bhyaḥ
Genitive पूर्णायाः
pūrṇā́yāḥ
पूर्णयोः
pūrṇáyoḥ
पूर्णानाम्
pūrṇā́nām
Locative पूर्णायाम्
pūrṇā́yām
पूर्णयोः
pūrṇáyoḥ
पूर्णासु
pūrṇā́su
Notes
  • ¹Vedic
Neuter a-stem declension of पूर्ण (pūrṇá)
Singular Dual Plural
Nominative पूर्णम्
pūrṇám
पूर्णे
pūrṇé
पूर्णानि / पूर्णा¹
pūrṇā́ni / pūrṇā́¹
Vocative पूर्ण
pū́rṇa
पूर्णे
pū́rṇe
पूर्णानि / पूर्णा¹
pū́rṇāni / pū́rṇā¹
Accusative पूर्णम्
pūrṇám
पूर्णे
pūrṇé
पूर्णानि / पूर्णा¹
pūrṇā́ni / pūrṇā́¹
Instrumental पूर्णेन
pūrṇéna
पूर्णाभ्याम्
pūrṇā́bhyām
पूर्णैः / पूर्णेभिः¹
pūrṇaíḥ / pūrṇébhiḥ¹
Dative पूर्णाय
pūrṇā́ya
पूर्णाभ्याम्
pūrṇā́bhyām
पूर्णेभ्यः
pūrṇébhyaḥ
Ablative पूर्णात्
pūrṇā́t
पूर्णाभ्याम्
pūrṇā́bhyām
पूर्णेभ्यः
pūrṇébhyaḥ
Genitive पूर्णस्य
pūrṇásya
पूर्णयोः
pūrṇáyoḥ
पूर्णानाम्
pūrṇā́nām
Locative पूर्णे
pūrṇé
पूर्णयोः
pūrṇáyoḥ
पूर्णेषु
pūrṇéṣu
Notes
  • ¹Vedic

Derived terms

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.