प्रगामन्

Sanskrit

Alternative scripts

Etymology

From प्र- (pra-) + a lost noun *गामन् (*gāman), from Proto-Indo-Iranian *gā́ma, from Proto-Indo-European *gʷéh₂-mn̥ ~ *gʷh₂-mén-s, from *gʷeh₂- (to step) (whence also जिगाति (jigāti)) + *-mn̥; this is equivalent to the root गा () + -मन् (-man).

Noun

प्रगामन् (pragāman) n

  1. step, gait

Declension

Neuter an-stem declension of प्रगामन् (pragā́man)
Singular Dual Plural
Nominative प्रगाम
pragā́ma
प्रगाम्णी / प्रगामणी
pragā́mṇī / pragā́maṇī
प्रगामाणि
pragā́māṇi
Vocative प्रगामन् / प्रगाम
pragā́man / prágāma
प्रगाम्णी / प्रगामणी
prágāmṇī / prágāmaṇī
प्रगामाणि
prágāmāṇi
Accusative प्रगाम
pragā́ma
प्रगाम्णी / प्रगामणी
pragā́mṇī / pragā́maṇī
प्रगामाणि
pragā́māṇi
Instrumental प्रगाम्णा
pragā́mṇā
प्रगामभ्याम्
pragā́mabhyām
प्रगामभिः
pragā́mabhiḥ
Dative प्रगाम्णे
pragā́mṇe
प्रगामभ्याम्
pragā́mabhyām
प्रगामभ्यः
pragā́mabhyaḥ
Ablative प्रगाम्णः
pragā́mṇaḥ
प्रगामभ्याम्
pragā́mabhyām
प्रगामभ्यः
pragā́mabhyaḥ
Genitive प्रगाम्णः
pragā́mṇaḥ
प्रगाम्णोः
pragā́mṇoḥ
प्रगाम्णाम्
pragā́mṇām
Locative प्रगाम्णि / प्रगामणि
pragā́mṇi / pragā́maṇi
प्रगाम्णोः
pragā́mṇoḥ
प्रगामसु
pragā́masu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.