प्रवेश

Hindi

Etymology

Borrowed from Sanskrit प्रवेश (praveśa).

Pronunciation

  • (Delhi Hindi) IPA(key): /pɾə.ʋeːʃ/

Noun

प्रवेश (praveś) m

  1. entrance
    प्रवेश द्वार सामने जाके बाएं पे है
    praveś dvār sāmne jāke bāẽ pe hai.
    The entrance door is at the front to the right.
  2. entry, admission
    प्रवेश शुल्कpraveś śulkadmission fee

Declension

Derived terms

Sanskrit

Etymology

From the root प्रविश् (praviś, to enter).

Pronunciation

Noun

प्रवेश (praveśa) m

  1. entering, entrance, penetration or intrusion into

Declension

Masculine a-stem declension of प्रवेश (praveśa)
Singular Dual Plural
Nominative प्रवेशः
praveśaḥ
प्रवेशौ
praveśau
प्रवेशाः / प्रवेशासः¹
praveśāḥ / praveśāsaḥ¹
Vocative प्रवेश
praveśa
प्रवेशौ
praveśau
प्रवेशाः / प्रवेशासः¹
praveśāḥ / praveśāsaḥ¹
Accusative प्रवेशम्
praveśam
प्रवेशौ
praveśau
प्रवेशान्
praveśān
Instrumental प्रवेशेन
praveśena
प्रवेशाभ्याम्
praveśābhyām
प्रवेशैः / प्रवेशेभिः¹
praveśaiḥ / praveśebhiḥ¹
Dative प्रवेशाय
praveśāya
प्रवेशाभ्याम्
praveśābhyām
प्रवेशेभ्यः
praveśebhyaḥ
Ablative प्रवेशात्
praveśāt
प्रवेशाभ्याम्
praveśābhyām
प्रवेशेभ्यः
praveśebhyaḥ
Genitive प्रवेशस्य
praveśasya
प्रवेशयोः
praveśayoḥ
प्रवेशानाम्
praveśānām
Locative प्रवेशे
praveśe
प्रवेशयोः
praveśayoḥ
प्रवेशेषु
praveśeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.