प्राकृत

Hindi

Etymology

Learned borrowing from Sanskrit प्राकृत (prākṛta).

Pronunciation

  • (Delhi Hindi) IPA(key): /pɾɑːk.ɾɪt̪/, [pɾäːk.ɾɪt̪]

Proper noun

प्राकृत (prākŕt) f (Urdu spelling پَراکِرْت)

  1. Prakrit (Middle Indo-Aryan, as opposed to Old Indo-Aryan Sanskrit and late MIA Apabhramsha)
    1. the Prakrit languages as a group
    2. any one of the Prakrits

Declension

Adjective

प्राकृत (prākŕt) (indeclinable, Urdu spelling پَراکِرْت) (literary, rare)

  1. original, natural
  2. without any refinement; artless, normal, ordinary, usual
  3. material, physical
  4. low, vulgar, unrefined, illiterate
  5. provincial, vernacular

Further reading

Marathi

Etymology

Learned borrowing from Sanskrit प्राकृत (prākṛta). First attested as Old Marathi प्राकृत (prākṛta).

Pronunciation

  • IPA(key): /pɾak.ɾut̪/, [pɾak.ɾuːt̪]

Adjective

प्राकृत (prākrut)

  1. natural
  2. common, customary, ordinary, usual
  3. low, vulgar

Proper noun

प्राकृत (prākrut) n

  1. Prakrit
    1. the Prakrit languages as a group
    2. any one of the Prakrits

Further reading

Old Marathi

Adjective

प्राकृत (prākṛta)

  1. Devanagari script form of 𑘢𑘿𑘨𑘰𑘎𑘵𑘝 (unrefined, rough, ordinary, low, vulgar)

Noun

प्राकृत (prākṛta) m

  1. Devanagari script form of 𑘢𑘿𑘨𑘰𑘎𑘵𑘝 (common man)

Proper noun

प्राकृत (prākṛta) n

  1. Devanagari script form of 𑘢𑘿𑘨𑘰𑘎𑘵𑘝

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of प्रकृति (prakṛti).

Pronunciation

Adjective

प्राकृत (prākṛta)

  1. original, natural
  2. without any refinement; artless, normal, ordinary, usual
  3. material, physical
  4. low, vulgar, unrefined, illiterate
  5. provincial, vernacular

Declension

Masculine a-stem declension of प्राकृत (prākṛta)
Singular Dual Plural
Nominative प्राकृतः
prākṛtaḥ
प्राकृतौ
prākṛtau
प्राकृताः / प्राकृतासः¹
prākṛtāḥ / prākṛtāsaḥ¹
Vocative प्राकृत
prākṛta
प्राकृतौ
prākṛtau
प्राकृताः / प्राकृतासः¹
prākṛtāḥ / prākṛtāsaḥ¹
Accusative प्राकृतम्
prākṛtam
प्राकृतौ
prākṛtau
प्राकृतान्
prākṛtān
Instrumental प्राकृतेन
prākṛtena
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतैः / प्राकृतेभिः¹
prākṛtaiḥ / prākṛtebhiḥ¹
Dative प्राकृताय
prākṛtāya
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Ablative प्राकृतात्
prākṛtāt
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Genitive प्राकृतस्य
prākṛtasya
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृते
prākṛte
प्राकृतयोः
prākṛtayoḥ
प्राकृतेषु
prākṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्राकृता (prākṛtā)
Singular Dual Plural
Nominative प्राकृता
prākṛtā
प्राकृते
prākṛte
प्राकृताः
prākṛtāḥ
Vocative प्राकृते
prākṛte
प्राकृते
prākṛte
प्राकृताः
prākṛtāḥ
Accusative प्राकृताम्
prākṛtām
प्राकृते
prākṛte
प्राकृताः
prākṛtāḥ
Instrumental प्राकृतया / प्राकृता¹
prākṛtayā / prākṛtā¹
प्राकृताभ्याम्
prākṛtābhyām
प्राकृताभिः
prākṛtābhiḥ
Dative प्राकृतायै
prākṛtāyai
प्राकृताभ्याम्
prākṛtābhyām
प्राकृताभ्यः
prākṛtābhyaḥ
Ablative प्राकृतायाः
prākṛtāyāḥ
प्राकृताभ्याम्
prākṛtābhyām
प्राकृताभ्यः
prākṛtābhyaḥ
Genitive प्राकृतायाः
prākṛtāyāḥ
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृतायाम्
prākṛtāyām
प्राकृतयोः
prākṛtayoḥ
प्राकृतासु
prākṛtāsu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्राकृती (prākṛtī)
Singular Dual Plural
Nominative प्राकृती
prākṛtī
प्राकृत्यौ / प्राकृती¹
prākṛtyau / prākṛtī¹
प्राकृत्यः / प्राकृतीः¹
prākṛtyaḥ / prākṛtīḥ¹
Vocative प्राकृति
prākṛti
प्राकृत्यौ / प्राकृती¹
prākṛtyau / prākṛtī¹
प्राकृत्यः / प्राकृतीः¹
prākṛtyaḥ / prākṛtīḥ¹
Accusative प्राकृतीम्
prākṛtīm
प्राकृत्यौ / प्राकृती¹
prākṛtyau / prākṛtī¹
प्राकृतीः
prākṛtīḥ
Instrumental प्राकृत्या
prākṛtyā
प्राकृतीभ्याम्
prākṛtībhyām
प्राकृतीभिः
prākṛtībhiḥ
Dative प्राकृत्यै
prākṛtyai
प्राकृतीभ्याम्
prākṛtībhyām
प्राकृतीभ्यः
prākṛtībhyaḥ
Ablative प्राकृत्याः
prākṛtyāḥ
प्राकृतीभ्याम्
prākṛtībhyām
प्राकृतीभ्यः
prākṛtībhyaḥ
Genitive प्राकृत्याः
prākṛtyāḥ
प्राकृत्योः
prākṛtyoḥ
प्राकृतीनाम्
prākṛtīnām
Locative प्राकृत्याम्
prākṛtyām
प्राकृत्योः
prākṛtyoḥ
प्राकृतीषु
prākṛtīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of प्राकृत (prākṛta)
Singular Dual Plural
Nominative प्राकृतम्
prākṛtam
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Vocative प्राकृत
prākṛta
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Accusative प्राकृतम्
prākṛtam
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Instrumental प्राकृतेन
prākṛtena
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतैः / प्राकृतेभिः¹
prākṛtaiḥ / prākṛtebhiḥ¹
Dative प्राकृताय
prākṛtāya
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Ablative प्राकृतात्
prākṛtāt
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Genitive प्राकृतस्य
prākṛtasya
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृते
prākṛte
प्राकृतयोः
prākṛtayoḥ
प्राकृतेषु
prākṛteṣu
Notes
  • ¹Vedic

Noun

प्राकृत (prākṛta) m

  1. an ordinary, common, low or vulgar man
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.56.22:
      स वै भगवता तेन युयुधे स्वामिनात्मनः। पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित्॥
      sa vai bhagavatā tena yuyudhe svāminātmanaḥ. puruṣaṃ prākṛtaṃ matvā kupito nānubhāvavit.
      Unaware of his true position and thinking his an ordinary man, Jāmbavat angrily began fighting with the Supreme Lord, his master.

Declension

Masculine a-stem declension of प्राकृत (prākṛta)
Singular Dual Plural
Nominative प्राकृतः
prākṛtaḥ
प्राकृतौ
prākṛtau
प्राकृताः / प्राकृतासः¹
prākṛtāḥ / prākṛtāsaḥ¹
Vocative प्राकृत
prākṛta
प्राकृतौ
prākṛtau
प्राकृताः / प्राकृतासः¹
prākṛtāḥ / prākṛtāsaḥ¹
Accusative प्राकृतम्
prākṛtam
प्राकृतौ
prākṛtau
प्राकृतान्
prākṛtān
Instrumental प्राकृतेन
prākṛtena
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतैः / प्राकृतेभिः¹
prākṛtaiḥ / prākṛtebhiḥ¹
Dative प्राकृताय
prākṛtāya
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Ablative प्राकृतात्
prākṛtāt
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Genitive प्राकृतस्य
prākṛtasya
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृते
prākṛte
प्राकृतयोः
prākṛtayoḥ
प्राकृतेषु
prākṛteṣu
Notes
  • ¹Vedic

Noun

प्राकृत (prākṛta) n

  1. (linguistics) a provincial or vernacular dialect

Declension

Neuter a-stem declension of प्राकृत (prākṛta)
Singular Dual Plural
Nominative प्राकृतम्
prākṛtam
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Vocative प्राकृत
prākṛta
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Accusative प्राकृतम्
prākṛtam
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Instrumental प्राकृतेन
prākṛtena
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतैः / प्राकृतेभिः¹
prākṛtaiḥ / prākṛtebhiḥ¹
Dative प्राकृताय
prākṛtāya
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Ablative प्राकृतात्
prākṛtāt
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Genitive प्राकृतस्य
prākṛtasya
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृते
prākṛte
प्राकृतयोः
prākṛtayoḥ
प्राकृतेषु
prākṛteṣu
Notes
  • ¹Vedic

Proper noun

प्राकृत (prākṛta) n

  1. Prakrit (Middle-Indo-Aryan languages)
    1. any one of those languages
    2. collective term for the Prakrits

Descendants

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.