बन्धति

Pali

Alternative forms

Verb

बन्धति (root bandh, first conjugation)

  1. Devanagari script form of bandhati

Conjugation

  • Present active participle: बन्धन्त् (bandhant), which see for forms and usage
  • Present middle participle: बन्धमान (bandhamāna), which see for forms and usage
  • Past participle: बद्ध (baddha), which see for forms and usage
  • Absolutive: बन्धित्वा (bandhitvā), which see for forms and usage

References

Pali Text Society (1921-1925), बन्धति”, in Pali-English Dictionary‎, London: Chipstead

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰándʰati, from Proto-Indo-European *bʰéndʰ-e-ti, from *bʰendʰ- (to bind, tie). Cognate with Proto-Germanic *bindaną (whence English bind).

Pronunciation

Verb

बन्धति (bándhati) (root बन्ध्, class 1, type P)

  1. to bind, tether
  2. to hold captive
  3. to cherish
  4. to entertain
  5. to unite
  6. to punish
  7. to close
  8. to stop
  9. to restrain, hold back

Conjugation

The initial consonant becomes aspirated in some forms due to Grassmann's law.

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: बन्द्धुम् (bánddhum)
Undeclinable
Infinitive बन्द्धुम्
bánddhum
Gerund बद्ध्वा
baddhvā́
Participles
Masculine/Neuter Gerundive बन्ध्य / बन्द्धव्य / बन्धनीय
bándhya / banddhavya / bandhanīya
Feminine Gerundive बन्ध्या / बन्द्धव्या / बन्धनीया
bándhyā / banddhavyā / bandhanīyā
Masculine/Neuter Past Passive Participle बद्ध
baddhá
Feminine Past Passive Participle बद्धा
baddhā́
Masculine/Neuter Past Active Participle बद्धवत्
baddhávat
Feminine Past Active Participle बद्धवती
baddhávatī
Present: बन्धति (bándhati), बन्धते (bándhate), बध्यते (badhyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third बन्धति
bándhati
बन्धतः
bándhataḥ
बन्धन्ति
bándhanti
बन्धते
bándhate
बन्धेते
bándhete
बन्धन्ते
bándhante
बध्यते
badhyáte
बध्येते
badhyéte
बध्यन्ते
badhyánte
Second बन्धसि
bándhasi
बन्धथः
bándhathaḥ
बन्धथ
bándhatha
बन्धसे
bándhase
बन्धेथे
bándhethe
बन्धध्वे
bándhadhve
बध्यसे
badhyáse
बध्येथे
badhyéthe
बध्यध्वे
badhyádhve
First बन्धामि
bándhāmi
बन्धावः
bándhāvaḥ
बन्धामः
bándhāmaḥ
बन्धे
bándhe
बन्धावहे
bándhāvahe
बन्धामहे
bándhāmahe
बध्ये
badhyé
बध्यावहे
badhyā́vahe
बध्यामहे
badhyā́mahe
Imperative
Third बन्धतु / बन्धतात्
bándhatu / bándhatāt
बन्धताम्
bándhatām
बन्धन्तु
bándhantu
बन्धताम्
bándhatām
बन्धेताम्
bándhetām
बन्धन्तम्
bándhantam
बध्यताम्
badhyátām
बध्येताम्
badhyétām
बध्यन्तम्
badhyántam
Second बन्ध / बन्धतात्
bándha / bándhatāt
बन्धतम्
bándhatam
बन्धत
bándhata
बन्धस्व
bándhasva
बन्धेथाम्
bándhethām
बन्धध्वम्
bándhadhvam
बध्यस्व
badhyásva
बध्येथाम्
badhyéthām
बध्यध्वम्
badhyádhvam
First बन्धानि
bándhāni
बन्धाव
bándhāva
बन्धाम
bándhāma
बन्धै
bándhai
बन्धावहै
bándhāvahai
बन्धामहै
bándhāmahai
बध्यै
badhyaí
बध्यावहै
badhyā́vahai
बध्यामहै
badhyā́mahai
Optative/Potential
Third बन्धेत्
bándhet
बन्धेताम्
bándhetām
बन्धेयुः
bándheyuḥ
बन्धेत
bándheta
बन्धेयाताम्
bándheyātām
बन्धेरन्
bándheran
बध्येत
badhyéta
बध्येयाताम्
badhyéyātām
बध्येरन्
badhyéran
Second बन्धेः
bándheḥ
बन्धेतम्
bándhetam
बन्धेत
bándheta
बन्धेथाः
bándhethāḥ
बन्धेयाथाम्
bándheyāthām
बन्धेध्वम्
bándhedhvam
बध्येथाः
badhyéthāḥ
बध्येयाथाम्
badhyéyāthām
बध्येध्वम्
badhyédhvam
First बन्धेयम्
bándheyam
बन्धेव
bándheva
बन्धेमः
bándhemaḥ
बन्धेय
bándheya
बन्धेवहि
bándhevahi
बन्धेमहि
bándhemahi
बध्येय
badhyéya
बध्येवहि
badhyévahi
बध्येमहि
badhyémahi
Participles
बन्धत्
bándhat
बन्धमान
bándhamāna
बध्यमान
badhyámāna
Imperfect: अबन्धत् (ábandhat), अबन्धत (ábandhata), अबध्यत (ábadhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अबन्धत्
ábandhat
अबन्धताम्
ábandhatām
अबन्धन्
ábandhan
अबन्धत
ábandhata
अबन्धेताम्
ábandhetām
अबन्धन्त
ábandhanta
अबध्यत
ábadhyata
अबध्येताम्
ábadhyetām
अबध्यन्त
ábadhyanta
Second अबन्धः
ábandhaḥ
अबन्धतम्
ábandhatam
अबन्धत
ábandhata
अबन्धथाः
ábandhathāḥ
अबन्धेथाम्
ábandhethām
अबन्धध्वम्
ábandhadhvam
अबध्यथाः
ábadhyathāḥ
अबध्येथाम्
ábadhyethām
अबध्यध्वम्
ábadhyadhvam
First अबन्धम्
ábandham
अबन्धाव
ábandhāva
अबन्धाम
ábandhāma
अबन्धे
ábandhe
अबन्धावहि
ábandhāvahi
अबन्धामहि
ábandhāmahi
अबध्ये
ábadhye
अबध्यावहि
ábadhyāvahi
अबध्यामहि
ábadhyāmahi
Future: बन्धिष्यति (bandhiṣyáti), बन्धिष्यते (bandhiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third बन्धिष्यति
bandhiṣyáti
बन्धिष्यतः
bandhiṣyátaḥ
बन्धिष्यन्ति
bandhiṣyánti
बन्धिष्यते
bandhiṣyáte
बन्धिष्येते
bandhiṣyéte
बन्धिष्यन्ते
bandhiṣyánte
Second बन्धिष्यसि
bandhiṣyási
बन्धिष्यथः
bandhiṣyáthaḥ
बन्धिष्यथ
bandhiṣyátha
बन्धिष्यसे
bandhiṣyáse
बन्धिष्येथे
bandhiṣyéthe
बन्धिष्यध्वे
bandhiṣyádhve
First बन्धिष्यामि
bandhiṣyā́mi
बन्धिष्यावः
bandhiṣyā́vaḥ
बन्धिष्यामः
bandhiṣyā́maḥ
बन्धिष्ये
bandhiṣyé
बन्धिष्यावहे
bandhiṣyā́vahe
बन्धिष्यामहे
bandhiṣyā́mahe
Periphrastic Indicative
Third बन्धिता
bandhitā́
बन्धितारौ
bandhitā́rau
बन्धितारः
bandhitā́raḥ
बन्धिता
bandhitā́
बन्धितारौ
bandhitā́rau
बन्धितारः
bandhitā́raḥ
Second बन्धितासि
bandhitā́si
बन्धितास्थः
bandhitā́sthaḥ
बन्धितास्थ
bandhitā́stha
बन्धितासे
bandhitā́se
बन्धितासाथे
bandhitā́sāthe
बन्धिताध्वे
bandhitā́dhve
First बन्धितास्मि
bandhitā́smi
बन्धितास्वः
bandhitā́svaḥ
बन्धितास्मः
bandhitā́smaḥ
बन्धिताहे
bandhitā́he
बन्धितास्वहे
bandhitā́svahe
बन्धितास्महे
bandhitā́smahe
Participles
बन्धिष्यत्
bandhiṣyát
बन्धिष्याण
bandhiṣyā́ṇa
Conditional: अभन्त्स्यत् (ábhantsyat), अभन्त्स्यत (ábhantsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभन्त्स्यत्
ábhantsyat
अभन्त्स्यताम्
ábhantsyatām
अभन्त्स्यन्
ábhantsyan
अभन्त्स्यत
ábhantsyata
अभन्त्स्येताम्
ábhantsyetām
अभन्त्स्यन्त
ábhantsyanta
Second अभन्त्स्यः
ábhantsyaḥ
अभन्त्स्यतम्
ábhantsyatam
अभन्त्स्यत
ábhantsyata
अभन्त्स्यथाः
ábhantsyathāḥ
अभन्त्स्येथाम्
ábhantsyethām
अभन्त्स्यध्वम्
ábhantsyadhvam
First अभन्त्स्यम्
ábhantsyam
अभन्त्स्याव
ábhantsyāva
अभन्त्स्याम
ábhantsyāma
अभन्त्स्ये
ábhantsye
अभन्त्स्यावहि
ábhantsyāvahi
अभन्त्स्यामहि
ábhantsyāmahi
Conditional: अबन्धिष्यत् (ábandhiṣyat), अबन्धिष्यत (ábandhiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबन्धिष्यत्
ábandhiṣyat
अबन्धिष्यताम्
ábandhiṣyatām
अबन्धिष्यन्
ábandhiṣyan
अबन्धिष्यत
ábandhiṣyata
अबन्धिष्येताम्
ábandhiṣyetām
अबन्धिष्यन्त
ábandhiṣyanta
Second अबन्धिष्यः
ábandhiṣyaḥ
अबन्धिष्यतम्
ábandhiṣyatam
अबन्धिष्यत
ábandhiṣyata
अबन्धिष्यथाः
ábandhiṣyathāḥ
अबन्धिष्येथाम्
ábandhiṣyethām
अबन्धिष्यध्वम्
ábandhiṣyadhvam
First अबन्धिष्यम्
ábandhiṣyam
अबन्धिष्याव
ábandhiṣyāva
अबन्धिष्याम
ábandhiṣyāma
अबन्धिष्ये
ábandhiṣye
अबन्धिष्यावहि
ábandhiṣyāvahi
अबन्धिष्यामहि
ábandhiṣyāmahi
Aorist: अभन्त्सीत् (ábhantsīt), अबन्द्ध (ábanddha)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभन्त्सीत्
ábhantsīt
अभन्त्स्ताम्
ábhantstām
अभन्त्सुः
ábhantsuḥ
अबन्द्ध
ábanddha
अभन्त्साताम्
ábhantsātām
अभन्त्सत
ábhantsata
Second अभन्त्सीः
ábhantsīḥ
अभन्त्स्तम्
ábhantstam
अभन्त्स्त
ábhantsta
अबन्द्धाः
ábanddhāḥ
अभन्त्साथाम्
ábhantsāthām
अभन्द्ध्वम्
ábhanddhvam
First अभन्त्सम्
ábhantsam
अभन्त्स्व
ábhantsva
अभन्त्स्म
ábhantsma
अभन्त्सि
ábhantsi
अभन्त्स्वहि
ábhantsvahi
अभन्त्स्महि
ábhantsmahi
Benedictive/Precative: बध्यात् (badhyā́t), भन्त्सीष्ट (bhantsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third बध्यात्
badhyā́t
बध्यास्ताम्
badhyā́stām
बध्यासुः
badhyā́suḥ
भन्त्सीष्ट
bhantsīṣṭá
भन्त्सीयास्ताम्
bhantsīyā́stām
भन्त्सीरन्
bhantsīrán
Second बध्याः
badhyā́ḥ
बध्यास्तम्
badhyā́stam
बध्यास्त
badhyā́sta
भन्त्सीष्ठाः
bhantsīṣṭhā́ḥ
भन्त्सीयास्थाम्
bhantsīyā́sthām
भन्त्सीध्वम्
bhantsīdhvám
First बध्यासम्
badhyā́sam
बध्यास्व
badhyā́sva
बध्यास्म
badhyā́sma
भन्त्सीय
bhantsīyá
भन्त्सीवहि
bhantsīváhi
भन्त्सीमहि
bhantsīmáhi
Perfect: बबन्ध (babándha), बबन्धे (babandhé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third बबन्ध
babándha
बबन्धतुः
babandhátuḥ
बबन्धुः
babandhúḥ
बबन्धे
babandhé
बबन्धाते
babandhā́te
बबन्धिरे
babandhiré
Second बबन्धिथ
babándhitha
बबन्धथुः
babandháthuḥ
बबन्ध
babandhá
बबन्धिषे
babandhiṣé
बबन्धाथे
babandhā́the
बबन्धिध्वे
babandhidhvé
First बबन्ध
babándha
बबन्धिव
babandhivá
बबन्धिम
babandhimá
बबन्धे
babandhé
बबन्धिवहे
babandhiváhe
बबन्धिमाहे
babandhimā́he
Participles
बबन्ध्वांस्
babandhvā́ṃs
बबन्धान
babandhāná

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.