बन्धन

Sanskrit

Etymology

From Proto-Indo-European *bʰendʰ-.

Pronunciation

Adjective

बन्धन (bándhana)

  1. binding, tying, fettering

Declension

Masculine a-stem declension of बन्धन (bándhana)
Singular Dual Plural
Nominative बन्धनः
bándhanaḥ
बन्धनौ
bándhanau
बन्धनाः / बन्धनासः¹
bándhanāḥ / bándhanāsaḥ¹
Vocative बन्धन
bándhana
बन्धनौ
bándhanau
बन्धनाः / बन्धनासः¹
bándhanāḥ / bándhanāsaḥ¹
Accusative बन्धनम्
bándhanam
बन्धनौ
bándhanau
बन्धनान्
bándhanān
Instrumental बन्धनेन
bándhanena
बन्धनाभ्याम्
bándhanābhyām
बन्धनैः / बन्धनेभिः¹
bándhanaiḥ / bándhanebhiḥ¹
Dative बन्धनाय
bándhanāya
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Ablative बन्धनात्
bándhanāt
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Genitive बन्धनस्य
bándhanasya
बन्धनयोः
bándhanayoḥ
बन्धनानाम्
bándhanānām
Locative बन्धने
bándhane
बन्धनयोः
bándhanayoḥ
बन्धनेषु
bándhaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of बन्धनी (bándhanī)
Singular Dual Plural
Nominative बन्धनी
bándhanī
बन्धन्यौ / बन्धनी¹
bándhanyau / bándhanī¹
बन्धन्यः / बन्धनीः¹
bándhanyaḥ / bándhanīḥ¹
Vocative बन्धनि
bándhani
बन्धन्यौ / बन्धनी¹
bándhanyau / bándhanī¹
बन्धन्यः / बन्धनीः¹
bándhanyaḥ / bándhanīḥ¹
Accusative बन्धनीम्
bándhanīm
बन्धन्यौ / बन्धनी¹
bándhanyau / bándhanī¹
बन्धनीः
bándhanīḥ
Instrumental बन्धन्या
bándhanyā
बन्धनीभ्याम्
bándhanībhyām
बन्धनीभिः
bándhanībhiḥ
Dative बन्धन्यै
bándhanyai
बन्धनीभ्याम्
bándhanībhyām
बन्धनीभ्यः
bándhanībhyaḥ
Ablative बन्धन्याः
bándhanyāḥ
बन्धनीभ्याम्
bándhanībhyām
बन्धनीभ्यः
bándhanībhyaḥ
Genitive बन्धन्याः
bándhanyāḥ
बन्धन्योः
bándhanyoḥ
बन्धनीनाम्
bándhanīnām
Locative बन्धन्याम्
bándhanyām
बन्धन्योः
bándhanyoḥ
बन्धनीषु
bándhanīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of बन्धन (bándhana)
Singular Dual Plural
Nominative बन्धनम्
bándhanam
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Vocative बन्धन
bándhana
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Accusative बन्धनम्
bándhanam
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Instrumental बन्धनेन
bándhanena
बन्धनाभ्याम्
bándhanābhyām
बन्धनैः / बन्धनेभिः¹
bándhanaiḥ / bándhanebhiḥ¹
Dative बन्धनाय
bándhanāya
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Ablative बन्धनात्
bándhanāt
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Genitive बन्धनस्य
bándhanasya
बन्धनयोः
bándhanayoḥ
बन्धनानाम्
bándhanānām
Locative बन्धने
bándhane
बन्धनयोः
bándhanayoḥ
बन्धनेषु
bándhaneṣu
Notes
  • ¹Vedic

Noun

बन्धन (bándhana) n

  1. the act of binding, tying
  2. a bond

Declension

Neuter a-stem declension of बन्धन (bándhana)
Singular Dual Plural
Nominative बन्धनम्
bándhanam
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Vocative बन्धन
bándhana
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Accusative बन्धनम्
bándhanam
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Instrumental बन्धनेन
bándhanena
बन्धनाभ्याम्
bándhanābhyām
बन्धनैः / बन्धनेभिः¹
bándhanaiḥ / bándhanebhiḥ¹
Dative बन्धनाय
bándhanāya
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Ablative बन्धनात्
bándhanāt
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Genitive बन्धनस्य
bándhanasya
बन्धनयोः
bándhanayoḥ
बन्धनानाम्
bándhanānām
Locative बन्धने
bándhane
बन्धनयोः
bándhanayoḥ
बन्धनेषु
bándhaneṣu
Notes
  • ¹Vedic

Descendants

  • Pali: bandhana
  • Maharastri Prakrit: 𑀩𑀁𑀥𑀦 (baṃdhana)
  • Hindi: बंधन (bandhan)
  • Kannada: ಬಂಧನ (bandhana)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.