बसयान

Sanskrit

Alternative scripts

Alternative forms

Etymology

This word is formed as a result of adding the Sanskrit word यान (yāna) to English bus, which can be written in Sanskrit as बस (basa), with the akāra or बस् (bas), without the akāra.

Pronunciation

Noun

बसयान (basayāna) n

  1. (New Sanskrit) bus

Declension

Neuter a-stem declension of बसयान (basayāna)
Singular Dual Plural
Nominative बसयानम्
basayānam
बसयाने
basayāne
बसयानानि / बसयाना¹
basayānāni / basayānā¹
Vocative बसयान
basayāna
बसयाने
basayāne
बसयानानि / बसयाना¹
basayānāni / basayānā¹
Accusative बसयानम्
basayānam
बसयाने
basayāne
बसयानानि / बसयाना¹
basayānāni / basayānā¹
Instrumental बसयानेन
basayānena
बसयानाभ्याम्
basayānābhyām
बसयानैः / बसयानेभिः¹
basayānaiḥ / basayānebhiḥ¹
Dative बसयानाय
basayānāya
बसयानाभ्याम्
basayānābhyām
बसयानेभ्यः
basayānebhyaḥ
Ablative बसयानात्
basayānāt
बसयानाभ्याम्
basayānābhyām
बसयानेभ्यः
basayānebhyaḥ
Genitive बसयानस्य
basayānasya
बसयानयोः
basayānayoḥ
बसयानानाम्
basayānānām
Locative बसयाने
basayāne
बसयानयोः
basayānayoḥ
बसयानेषु
basayāneṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.