बान्धव

Sanskrit

Etymology

From बन्धु (bandhu, relation).

Pronunciation

Noun

बान्धव (bāndhava) m n

  1. kinsman, relative
    1. maternal cousin
  2. friend

Declension

Masculine a-stem declension of बान्धव
Nom. sg. बान्धवः (bāndhavaḥ)
Gen. sg. बान्धवस्य (bāndhavasya)
Singular Dual Plural
Nominative बान्धवः (bāndhavaḥ) बान्धवौ (bāndhavau) बान्धवाः (bāndhavāḥ)
Vocative बान्धव (bāndhava) बान्धवौ (bāndhavau) बान्धवाः (bāndhavāḥ)
Accusative बान्धवम् (bāndhavam) बान्धवौ (bāndhavau) बान्धवान् (bāndhavān)
Instrumental बान्धवेन (bāndhavena) बान्धवाभ्याम् (bāndhavābhyām) बान्धवैः (bāndhavaiḥ)
Dative बान्धवाय (bāndhavāya) बान्धवाभ्याम् (bāndhavābhyām) बान्धवेभ्यः (bāndhavebhyaḥ)
Ablative बान्धवात् (bāndhavāt) बान्धवाभ्याम् (bāndhavābhyām) बान्धवेभ्यः (bāndhavebhyaḥ)
Genitive बान्धवस्य (bāndhavasya) बान्धवयोः (bāndhavayoḥ) बान्धवानाम् (bāndhavānām)
Locative बान्धवे (bāndhave) बान्धवयोः (bāndhavayoḥ) बान्धवेषु (bāndhaveṣu)
Neuter a-stem declension of बान्धव
Nom. sg. बान्धवम् (bāndhavam)
Gen. sg. बान्धवस्य (bāndhavasya)
Singular Dual Plural
Nominative बान्धवम् (bāndhavam) बान्धवे (bāndhave) बान्धवानि (bāndhavāni)
Vocative बान्धव (bāndhava) बान्धवे (bāndhave) बान्धवानि (bāndhavāni)
Accusative बान्धवम् (bāndhavam) बान्धवे (bāndhave) बान्धवानि (bāndhavāni)
Instrumental बान्धवेन (bāndhavena) बान्धवाभ्याम् (bāndhavābhyām) बान्धवैः (bāndhavaiḥ)
Dative बान्धवाय (bāndhavāya) बान्धवाभ्याम् (bāndhavābhyām) बान्धवेभ्यः (bāndhavebhyaḥ)
Ablative बान्धवात् (bāndhavāt) बान्धवाभ्याम् (bāndhavābhyām) बान्धवेभ्यः (bāndhavebhyaḥ)
Genitive बान्धवस्य (bāndhavasya) बान्धवयोः (bāndhavayoḥ) बान्धवानाम् (bāndhavānām)
Locative बान्धवे (bāndhave) बान्धवयोः (bāndhavayoḥ) बान्धवेषु (bāndhaveṣu)
  • बन्धवा f (bandhavā), बन्धवी f (bandhavī)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.