भल्लातक

Sanskrit

Alternative forms

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

भल्लातक (bhallātaka) m

  1. the marking nut plant, Semecarpus anacardium (from which is extracted an acid juice used for medicinal purposes, and a black liquid used for marking linen)

Declension

Masculine a-stem declension of भल्लातक (bhallātaka)
Singular Dual Plural
Nominative भल्लातकः
bhallātakaḥ
भल्लातकौ
bhallātakau
भल्लातकाः / भल्लातकासः¹
bhallātakāḥ / bhallātakāsaḥ¹
Vocative भल्लातक
bhallātaka
भल्लातकौ
bhallātakau
भल्लातकाः / भल्लातकासः¹
bhallātakāḥ / bhallātakāsaḥ¹
Accusative भल्लातकम्
bhallātakam
भल्लातकौ
bhallātakau
भल्लातकान्
bhallātakān
Instrumental भल्लातकेन
bhallātakena
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकैः / भल्लातकेभिः¹
bhallātakaiḥ / bhallātakebhiḥ¹
Dative भल्लातकाय
bhallātakāya
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकेभ्यः
bhallātakebhyaḥ
Ablative भल्लातकात्
bhallātakāt
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकेभ्यः
bhallātakebhyaḥ
Genitive भल्लातकस्य
bhallātakasya
भल्लातकयोः
bhallātakayoḥ
भल्लातकानाम्
bhallātakānām
Locative भल्लातके
bhallātake
भल्लातकयोः
bhallātakayoḥ
भल्लातकेषु
bhallātakeṣu
Notes
  • ¹Vedic

Noun

भल्लातक (bhallātaka) n

  1. (New Sanskrit) the acajou or cashew nut

Declension

Neuter a-stem declension of भल्लातक (bhallātaka)
Singular Dual Plural
Nominative भल्लातकम्
bhallātakam
भल्लातके
bhallātake
भल्लातकानि / भल्लातका¹
bhallātakāni / bhallātakā¹
Vocative भल्लातक
bhallātaka
भल्लातके
bhallātake
भल्लातकानि / भल्लातका¹
bhallātakāni / bhallātakā¹
Accusative भल्लातकम्
bhallātakam
भल्लातके
bhallātake
भल्लातकानि / भल्लातका¹
bhallātakāni / bhallātakā¹
Instrumental भल्लातकेन
bhallātakena
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकैः / भल्लातकेभिः¹
bhallātakaiḥ / bhallātakebhiḥ¹
Dative भल्लातकाय
bhallātakāya
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकेभ्यः
bhallātakebhyaḥ
Ablative भल्लातकात्
bhallātakāt
भल्लातकाभ्याम्
bhallātakābhyām
भल्लातकेभ्यः
bhallātakebhyaḥ
Genitive भल्लातकस्य
bhallātakasya
भल्लातकयोः
bhallātakayoḥ
भल्लातकानाम्
bhallātakānām
Locative भल्लातके
bhallātake
भल्लातकयोः
bhallātakayoḥ
भल्लातकेषु
bhallātakeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.