भारतवर्ष

Hindi

Etymology

Borrowed from Sanskrit भारतवर्ष (bhāratavarṣa).

Proper noun

भारतवर्ष (bhāratvarṣ) m

  1. (archaic) The Indian subcontinent

Declension

Synonyms

Sanskrit

Etymology

भारत (bhārata, of or relating to Bharata) + वर्ष (varṣa, region)

Noun

भारतवर्ष (bhāratavarṣa) n

  1. realm of king Bharata, the Indian subcontinent

Declension

Neuter a-stem declension of भारतवर्ष
Nom. sg. भारतवर्षम् (bhāratavarṣam)
Gen. sg. भारतवर्षस्य (bhāratavarṣasya)
Singular Dual Plural
Nominative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षानि (bhāratavarṣāni)
Vocative भारतवर्ष (bhāratavarṣa) भारतवर्षे (bhāratavarṣe) भारतवर्षानि (bhāratavarṣāni)
Accusative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षानि (bhāratavarṣāni)
Instrumental भारतवर्षेन (bhāratavarṣena) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षैः (bhāratavarṣaiḥ)
Dative भारतवर्षाय (bhāratavarṣāya) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
Ablative भारतवर्षात् (bhāratavarṣāt) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
Genitive भारतवर्षस्य (bhāratavarṣasya) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षानाम् (bhāratavarṣānām)
Locative भारतवर्षे (bhāratavarṣe) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षेषु (bhāratavarṣeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.