भूरि
Sanskrit
Adjective
भूरि • (bhū́ri)
- many, plentiful, numerous
- c. 1700 BCE – 1200 BCE, Ṛgveda 10.48.7:
- खले॒ न प॒र्षान् प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥
- khále ná parṣā́npráti hanmi bhū́ri kím mā nindanti śátravo’nindrā́ḥ
- Like many sheaves upon the threshing floor I thrash them. How can my foes, those without Indra on their side, revile me?
- खले॒ न प॒र्षान् प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥
- much
- frequent
Declension
Masculine i-stem declension of भूरि (bhū́ri) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भूरिः bhū́riḥ |
भूरी bhū́rī |
भूरयः bhū́rayaḥ |
Vocative | भूरे bhū́re |
भूरी bhū́rī |
भूरयः bhū́rayaḥ |
Accusative | भूरिम् bhū́rim |
भूरी bhū́rī |
भूरीन् bhū́rīn |
Instrumental | भूरिणा / भूर्या¹ bhū́riṇā / bhū́ryā¹ |
भूरिभ्याम् bhū́ribhyām |
भूरिभिः bhū́ribhiḥ |
Dative | भूरये / भूर्ये² bhū́raye / bhū́rye² |
भूरिभ्याम् bhū́ribhyām |
भूरिभ्यः bhū́ribhyaḥ |
Ablative | भूरेः / भूर्यः² bhū́reḥ / bhū́ryaḥ² |
भूरिभ्याम् bhū́ribhyām |
भूरिभ्यः bhū́ribhyaḥ |
Genitive | भूरेः / भूर्यः² bhū́reḥ / bhū́ryaḥ² |
भूर्योः bhū́ryoḥ |
भूरीणाम् bhū́rīṇām |
Locative | भूरौ bhū́rau |
भूर्योः bhū́ryoḥ |
भूरिषु bhū́riṣu |
Notes |
|
Feminine i-stem declension of भूरि (bhū́ri) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भूरिः bhū́riḥ |
भूरी bhū́rī |
भूरयः bhū́rayaḥ |
Vocative | भूरे bhū́re |
भूरी bhū́rī |
भूरयः bhū́rayaḥ |
Accusative | भूरिम् bhū́rim |
भूरी bhū́rī |
भूरीः bhū́rīḥ |
Instrumental | भूर्या bhū́ryā |
भूरिभ्याम् bhū́ribhyām |
भूरिभिः bhū́ribhiḥ |
Dative | भूरये / भूर्ये¹ / भूर्यै² bhū́raye / bhū́rye¹ / bhū́ryai² |
भूरिभ्याम् bhū́ribhyām |
भूरिभ्यः bhū́ribhyaḥ |
Ablative | भूरेः / भूर्याः² bhū́reḥ / bhū́ryāḥ² |
भूरिभ्याम् bhū́ribhyām |
भूरिभ्यः bhū́ribhyaḥ |
Genitive | भूरेः / भूर्याः² bhū́reḥ / bhū́ryāḥ² |
भूर्योः bhū́ryoḥ |
भूरीणाम् bhū́rīṇām |
Locative | भूरौ / भूर्याम्² bhū́rau / bhū́ryām² |
भूर्योः bhū́ryoḥ |
भूरिषु bhū́riṣu |
Notes |
|
Neuter i-stem declension of भूरि (bhū́ri) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भूरि bhū́ri |
भूरिणी bhū́riṇī |
भूरी / भूरि / भूरीणि¹ bhū́rī / bhū́ri / bhū́rīṇi¹ |
Vocative | भूरि / भूरे bhū́ri / bhū́re |
भूरिणी bhū́riṇī |
भूरी / भूरि / भूरीणि¹ bhū́rī / bhū́ri / bhū́rīṇi¹ |
Accusative | भूरि bhū́ri |
भूरिणी bhū́riṇī |
भूरी / भूरि / भूरीणि¹ bhū́rī / bhū́ri / bhū́rīṇi¹ |
Instrumental | भूरिणा / भूर्या² bhū́riṇā / bhū́ryā² |
भूरिभ्याम् bhū́ribhyām |
भूरिभिः bhū́ribhiḥ |
Dative | भूरये / भूर्ये³ bhū́raye / bhū́rye³ |
भूरिभ्याम् bhū́ribhyām |
भूरिभ्यः bhū́ribhyaḥ |
Ablative | भूरेः / भूरिणः¹ / भूर्यः³ bhū́reḥ / bhū́riṇaḥ¹ / bhū́ryaḥ³ |
भूरिभ्याम् bhū́ribhyām |
भूरिभ्यः bhū́ribhyaḥ |
Genitive | भूरेः / भूरिणः¹ / भूर्यः³ bhū́reḥ / bhū́riṇaḥ¹ / bhū́ryaḥ³ |
भूरिणोः bhū́riṇoḥ |
भूरीणाम् bhū́rīṇām |
Locative | भूरिणि bhū́riṇi |
भूरिणोः bhū́riṇoḥ |
भूरिषु bhū́riṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.