भेषज
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /bʱeː.ʂəd͡ʒ/, [bʱeː.ʃəd͡ʒ]
Noun
भेषज • (bheṣaj) m
Declension
Declension of भेषज (masc cons-stem)
singular | plural | |
---|---|---|
direct | भेषज bheṣaj |
भेषज bheṣaj |
oblique | भेषज bheṣaj |
भेषजों bheṣajõ |
vocative | भेषज bheṣaj |
भेषजो bheṣajo |
Sanskrit
Alternative scripts
Alternative scripts
- ᬪᬾᬱᬚ (Balinese script)
- ভেষজ (Assamese script)
- ভেষজ (Bengali script)
- 𑰥𑰸𑰬𑰕 (Bhaiksuki script)
- 𑀪𑁂𑀱𑀚 (Brahmi script)
- 𑌭𑍇𑌷𑌜 (Grantha script)
- ભેષજ (Gujarati script)
- ਭੇਸ਼ਜ (Gurmukhi script)
- ꦨꦺꦰꦗ (Javanese script)
- ភេឞជ (Khmer script)
- ಭೇಷಜ (Kannada script)
- ເຠຩຊ (Lao script)
- ഭേഷജ (Malayalam script)
- 𑘥𑘹𑘬𑘕 (Modi script)
- ᠪᠾᠧᢔᠠᠽᠠ᠋ (Mongolian script)
- ᢨᡝᢢᠠᡯᠠ (Manchu script)
- ဘေၑဇ (Burmese script)
- 𑧅𑧚𑧌𑦵 (Nandinagari script)
- 𑐨𑐾𑐲𑐖 (Newa script)
- ଭେଷଜ (Oriya script)
- ꢩꢾꢰꢙ (Saurashtra script)
- 𑆨𑆼𑆰𑆘 (Sharada script)
- 𑖥𑖸𑖬𑖕 (Siddham script)
- භේෂජ (Sinhalese script)
- భేషజ (Telugu script)
- เภษช (Thai script)
- བྷེ་ཥ་ཛ (Tibetan script)
- 𑒦𑒹𑒭𑒖 (Tirhuta script)
Etymology
From Proto-Indo-Iranian *bʰayšaȷ́ás (“healing, curative”). Cognate with Avestan 𐬠𐬀𐬉𐬱𐬀𐬰𐬀 (baēšaza, “curative”).
Adjective
भेषज • (bheṣajá)
- curative, healing, sanative
- c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.7:
- क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥- kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ .
apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ . - Where is that gracious hand of thine, O Rudra, the hand that giveth health and bringeth comfort,
O Remover of the woe that Gods have sent us? Look thou on me with compassion, O Strong One.
- kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ .
- क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
Declension
Masculine a-stem declension of भेषज (bheṣajá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भेषजः bheṣajáḥ |
भेषजौ bheṣajaú |
भेषजाः / भेषजासः¹ bheṣajā́ḥ / bheṣajā́saḥ¹ |
Vocative | भेषज bhéṣaja |
भेषजौ bhéṣajau |
भेषजाः / भेषजासः¹ bhéṣajāḥ / bhéṣajāsaḥ¹ |
Accusative | भेषजम् bheṣajám |
भेषजौ bheṣajaú |
भेषजान् bheṣajā́n |
Instrumental | भेषजेन bheṣajéna |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजैः / भेषजेभिः¹ bheṣajaíḥ / bheṣajébhiḥ¹ |
Dative | भेषजाय bheṣajā́ya |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजेभ्यः bheṣajébhyaḥ |
Ablative | भेषजात् bheṣajā́t |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजेभ्यः bheṣajébhyaḥ |
Genitive | भेषजस्य bheṣajásya |
भेषजयोः bheṣajáyoḥ |
भेषजानाम् bheṣajā́nām |
Locative | भेषजे bheṣajé |
भेषजयोः bheṣajáyoḥ |
भेषजेषु bheṣajéṣu |
Notes |
|
Feminine ā-stem declension of भेषजा (bheṣajā́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भेषजा bheṣajā́ |
भेषजे bheṣajé |
भेषजाः bheṣajā́ḥ |
Vocative | भेषजे bhéṣaje |
भेषजे bhéṣaje |
भेषजाः bhéṣajāḥ |
Accusative | भेषजाम् bheṣajā́m |
भेषजे bheṣajé |
भेषजाः bheṣajā́ḥ |
Instrumental | भेषजया / भेषजा¹ bheṣajáyā / bheṣajā́¹ |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजाभिः bheṣajā́bhiḥ |
Dative | भेषजायै bheṣajā́yai |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजाभ्यः bheṣajā́bhyaḥ |
Ablative | भेषजायाः bheṣajā́yāḥ |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजाभ्यः bheṣajā́bhyaḥ |
Genitive | भेषजायाः bheṣajā́yāḥ |
भेषजयोः bheṣajáyoḥ |
भेषजानाम् bheṣajā́nām |
Locative | भेषजायाम् bheṣajā́yām |
भेषजयोः bheṣajáyoḥ |
भेषजासु bheṣajā́su |
Notes |
|
Neuter a-stem declension of भेषज (bheṣajá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भेषजम् bheṣajám |
भेषजे bheṣajé |
भेषजानि / भेषजा¹ bheṣajā́ni / bheṣajā́¹ |
Vocative | भेषज bhéṣaja |
भेषजे bhéṣaje |
भेषजानि / भेषजा¹ bhéṣajāni / bhéṣajā¹ |
Accusative | भेषजम् bheṣajám |
भेषजे bheṣajé |
भेषजानि / भेषजा¹ bheṣajā́ni / bheṣajā́¹ |
Instrumental | भेषजेन bheṣajéna |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजैः / भेषजेभिः¹ bheṣajaíḥ / bheṣajébhiḥ¹ |
Dative | भेषजाय bheṣajā́ya |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजेभ्यः bheṣajébhyaḥ |
Ablative | भेषजात् bheṣajā́t |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजेभ्यः bheṣajébhyaḥ |
Genitive | भेषजस्य bheṣajásya |
भेषजयोः bheṣajáyoḥ |
भेषजानाम् bheṣajā́nām |
Locative | भेषजे bheṣajé |
भेषजयोः bheṣajáyoḥ |
भेषजेषु bheṣajéṣu |
Notes |
|
Noun
भेषज • (bheṣajá) n
- medicine, remedy, drug
- c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.2:
- त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥- tvādattebhī rudra śaṃtamebhiḥ śataṃ himā aśīya bheṣajebhiḥ .
vyasmaddveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ . - With the most beneficent medicines which thou givest, Rudra, may I attain a hundred winters.
Far from us banish enmity and hatred, and to all quarters maladies and trouble.
- tvādattebhī rudra śaṃtamebhiḥ śataṃ himā aśīya bheṣajebhiḥ .
- त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
- healing magic, particularly from the Atharvaveda (ŚrS.)
Declension
Neuter a-stem declension of भेषज (bheṣajá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भेषजम् bheṣajám |
भेषजे bheṣajé |
भेषजानि / भेषजा¹ bheṣajā́ni / bheṣajā́¹ |
Vocative | भेषज bhéṣaja |
भेषजे bhéṣaje |
भेषजानि / भेषजा¹ bhéṣajāni / bhéṣajā¹ |
Accusative | भेषजम् bheṣajám |
भेषजे bheṣajé |
भेषजानि / भेषजा¹ bheṣajā́ni / bheṣajā́¹ |
Instrumental | भेषजेन bheṣajéna |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजैः / भेषजेभिः¹ bheṣajaíḥ / bheṣajébhiḥ¹ |
Dative | भेषजाय bheṣajā́ya |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजेभ्यः bheṣajébhyaḥ |
Ablative | भेषजात् bheṣajā́t |
भेषजाभ्याम् bheṣajā́bhyām |
भेषजेभ्यः bheṣajébhyaḥ |
Genitive | भेषजस्य bheṣajásya |
भेषजयोः bheṣajáyoḥ |
भेषजानाम् bheṣajā́nām |
Locative | भेषजे bheṣajé |
भेषजयोः bheṣajáyoḥ |
भेषजेषु bheṣajéṣu |
Notes |
|
References
- Monier Williams (1899), “भेषज”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0766.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.