मण्ड

Sanskrit

Etymology

Probably of substrate origin.

Pronunciation

Noun

मण्ड (maṇḍá) m

  1. scum of boiled rice

Declension

Masculine a-stem declension of मण्ड (maṇḍá)
Singular Dual Plural
Nominative मण्डः
maṇḍáḥ
मण्डौ
maṇḍaú
मण्डाः / मण्डासः¹
maṇḍā́ḥ / maṇḍā́saḥ¹
Vocative मण्ड
máṇḍa
मण्डौ
máṇḍau
मण्डाः / मण्डासः¹
máṇḍāḥ / máṇḍāsaḥ¹
Accusative मण्डम्
maṇḍám
मण्डौ
maṇḍaú
मण्डान्
maṇḍā́n
Instrumental मण्डेन
maṇḍéna
मण्डाभ्याम्
maṇḍā́bhyām
मण्डैः / मण्डेभिः¹
maṇḍaíḥ / maṇḍébhiḥ¹
Dative मण्डाय
maṇḍā́ya
मण्डाभ्याम्
maṇḍā́bhyām
मण्डेभ्यः
maṇḍébhyaḥ
Ablative मण्डात्
maṇḍā́t
मण्डाभ्याम्
maṇḍā́bhyām
मण्डेभ्यः
maṇḍébhyaḥ
Genitive मण्डस्य
maṇḍásya
मण्डयोः
maṇḍáyoḥ
मण्डानाम्
maṇḍā́nām
Locative मण्डे
maṇḍé
मण्डयोः
maṇḍáyoḥ
मण्डेषु
maṇḍéṣu
Notes
  • ¹Vedic

Descendants

References

  • Turner, Ralph Lilley (1969–1985), manda”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.