मण्डूक
Sanskrit
Declension
Masculine a-stem declension of मण्डूक (maṇḍūka) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | मण्डूकः maṇḍūkaḥ |
मण्डूकौ maṇḍūkau |
मण्डूकाः / मण्डूकासः¹ maṇḍūkāḥ / maṇḍūkāsaḥ¹ |
Vocative | मण्डूक maṇḍūka |
मण्डूकौ maṇḍūkau |
मण्डूकाः / मण्डूकासः¹ maṇḍūkāḥ / maṇḍūkāsaḥ¹ |
Accusative | मण्डूकम् maṇḍūkam |
मण्डूकौ maṇḍūkau |
मण्डूकान् maṇḍūkān |
Instrumental | मण्डूकेन maṇḍūkena |
मण्डूकाभ्याम् maṇḍūkābhyām |
मण्डूकैः / मण्डूकेभिः¹ maṇḍūkaiḥ / maṇḍūkebhiḥ¹ |
Dative | मण्डूकाय maṇḍūkāya |
मण्डूकाभ्याम् maṇḍūkābhyām |
मण्डूकेभ्यः maṇḍūkebhyaḥ |
Ablative | मण्डूकात् maṇḍūkāt |
मण्डूकाभ्याम् maṇḍūkābhyām |
मण्डूकेभ्यः maṇḍūkebhyaḥ |
Genitive | मण्डूकस्य maṇḍūkasya |
मण्डूकयोः maṇḍūkayoḥ |
मण्डूकानाम् maṇḍūkānām |
Locative | मण्डूके maṇḍūke |
मण्डूकयोः maṇḍūkayoḥ |
मण्डूकेषु maṇḍūkeṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.