मण्डूक

Sanskrit

Noun

मण्डूक (maṇḍūka) m

  1. frog

Declension

Masculine a-stem declension of मण्डूक (maṇḍūka)
Singular Dual Plural
Nominative मण्डूकः
maṇḍūkaḥ
मण्डूकौ
maṇḍūkau
मण्डूकाः / मण्डूकासः¹
maṇḍūkāḥ / maṇḍūkāsaḥ¹
Vocative मण्डूक
maṇḍūka
मण्डूकौ
maṇḍūkau
मण्डूकाः / मण्डूकासः¹
maṇḍūkāḥ / maṇḍūkāsaḥ¹
Accusative मण्डूकम्
maṇḍūkam
मण्डूकौ
maṇḍūkau
मण्डूकान्
maṇḍūkān
Instrumental मण्डूकेन
maṇḍūkena
मण्डूकाभ्याम्
maṇḍūkābhyām
मण्डूकैः / मण्डूकेभिः¹
maṇḍūkaiḥ / maṇḍūkebhiḥ¹
Dative मण्डूकाय
maṇḍūkāya
मण्डूकाभ्याम्
maṇḍūkābhyām
मण्डूकेभ्यः
maṇḍūkebhyaḥ
Ablative मण्डूकात्
maṇḍūkāt
मण्डूकाभ्याम्
maṇḍūkābhyām
मण्डूकेभ्यः
maṇḍūkebhyaḥ
Genitive मण्डूकस्य
maṇḍūkasya
मण्डूकयोः
maṇḍūkayoḥ
मण्डूकानाम्
maṇḍūkānām
Locative मण्डूके
maṇḍūke
मण्डूकयोः
maṇḍūkayoḥ
मण्डूकेषु
maṇḍūkeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.