मरीयमिपुत्र

Sanskrit

Alternative scripts

Etymology

From मरीयमि (marīyami, Mary) + पुत्र (putrá, son). The word मरीयमि (marīyami) is from Hindi मरियम (mariyam), from Arabic مَرْيَم (maryam), from Hebrew מרים (maryam).

Pronunciation

Proper noun

मरीयमिपुत्र (marīyamiputra) m

  1. (New Sanskrit) Jesus Christ

Declension

Masculine a-stem declension of मरीयमिपुत्र (marīyamiputra)
Singular Dual Plural
Nominative मरीयमिपुत्रः
marīyamiputraḥ
मरीयमिपुत्रौ
marīyamiputrau
मरीयमिपुत्राः / मरीयमिपुत्रासः¹
marīyamiputrāḥ / marīyamiputrāsaḥ¹
Vocative मरीयमिपुत्र
marīyamiputra
मरीयमिपुत्रौ
marīyamiputrau
मरीयमिपुत्राः / मरीयमिपुत्रासः¹
marīyamiputrāḥ / marīyamiputrāsaḥ¹
Accusative मरीयमिपुत्रम्
marīyamiputram
मरीयमिपुत्रौ
marīyamiputrau
मरीयमिपुत्रान्
marīyamiputrān
Instrumental मरीयमिपुत्रेण
marīyamiputreṇa
मरीयमिपुत्राभ्याम्
marīyamiputrābhyām
मरीयमिपुत्रैः / मरीयमिपुत्रेभिः¹
marīyamiputraiḥ / marīyamiputrebhiḥ¹
Dative मरीयमिपुत्राय
marīyamiputrāya
मरीयमिपुत्राभ्याम्
marīyamiputrābhyām
मरीयमिपुत्रेभ्यः
marīyamiputrebhyaḥ
Ablative मरीयमिपुत्रात्
marīyamiputrāt
मरीयमिपुत्राभ्याम्
marīyamiputrābhyām
मरीयमिपुत्रेभ्यः
marīyamiputrebhyaḥ
Genitive मरीयमिपुत्रस्य
marīyamiputrasya
मरीयमिपुत्रयोः
marīyamiputrayoḥ
मरीयमिपुत्राणाम्
marīyamiputrāṇām
Locative मरीयमिपुत्रे
marīyamiputre
मरीयमिपुत्रयोः
marīyamiputrayoḥ
मरीयमिपुत्रेषु
marīyamiputreṣu
Notes
  • ¹Vedic

Synonyms

  • येशु क्रिस्तु (yeśu kristu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.