महत्

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *maźʰā́, from Proto-Indo-Iranian *maȷ́ʰā́, from Proto-Indo-European *méǵh₂s. Cognate with Middle Persian ms (meh), Ancient Greek μέγας (mégas), Armenian մեծ (mec), Latin magnus, English much.

Pronunciation

Adjective

महत् (mahát)

  1. great, large, big, huge, ample, extensive, long, abundant
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.204.9:
      एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।
      प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत्
      etasminnantare krodhādrāghavasya sa rāvaṇaḥ .
      prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat .

Declension

Masculine t-stem declension of महत्
Nom. sg. महान् (mahān)
Gen. sg. महतः (mahataḥ)
Singular Dual Plural
Nominative महान् (mahān) महन्तौ (mahantau) महन्तः (mahantaḥ)
Vocative
Accusative महन्तम् (mahantam) महन्तौ (mahantau) महतः (mahataḥ)
Instrumental महता (mahatā) महद्भ्याम् (mahadbhyām) महद्भिः (mahadbhiḥ)
Dative महते (mahate) महद्भ्याम् (mahadbhyām) महद्भ्यः (mahadbhyaḥ)
Ablative महतः (mahataḥ) महद्भ्याम् (mahadbhyām) महद्भ्यः (mahadbhyaḥ)
Genitive महतः (mahataḥ) महतोः (mahatoḥ) महताम् (mahatām)
Locative महति (mahati) महतोः (mahatoḥ) महत्सु (mahatsu)
Feminine ī-stem declension of महत्
Nom. sg. महती (mahatī)
Gen. sg. महत्याः (mahatyāḥ)
Singular Dual Plural
Nominative महती (mahatī) महत्यौ (mahatyau) महत्यः (mahatyaḥ)
Vocative महति (mahati) महत्यौ (mahatyau) महत्यः (mahatyaḥ)
Accusative महतीम् (mahatīm) महत्यौ (mahatyau) महतीः (mahatīḥ)
Instrumental महत्या (mahatyā) महतीभ्याम् (mahatībhyām) महतीभिः (mahatībhiḥ)
Dative महत्यै (mahatyai) महतीभ्याम् (mahatībhyām) महतीभ्यः (mahatībhyaḥ)
Ablative महत्याः (mahatyāḥ) महतीभ्याम् (mahatībhyām) महतीभ्यः (mahatībhyaḥ)
Genitive महत्याः (mahatyāḥ) महत्योः (mahatyoḥ) महतीनाम् (mahatīnām)
Locative महत्याम् (mahatyām) महत्योः (mahatyoḥ) महतीषु (mahatīṣu)
Neuter at-stem declension of महत् (mahat)
Singular Dual Plural
Nominative महत्
mahat
महती
mahatī
महन्ति
mahanti
Vocative महत्
mahat
महती
mahatī
महन्ति
mahanti
Accusative महत्
mahat
महती
mahatī
महन्ति
mahanti
Instrumental महता
mahatā
महद्भ्याम्
mahadbhyām
महद्भिः
mahadbhiḥ
Dative महते
mahate
महद्भ्याम्
mahadbhyām
महद्भ्यः
mahadbhyaḥ
Ablative महतः
mahataḥ
महद्भ्याम्
mahadbhyām
महद्भ्यः
mahadbhyaḥ
Genitive महतः
mahataḥ
महतोः
mahatoḥ
महताम्
mahatām
Locative महति
mahati
महतोः
mahatoḥ
महत्सु
mahatsu

Derived terms

Descendants

  • Pali: mahant
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.