महाराजन्

Sanskrit

Alternative scripts

Etymology

From महा (mahā, great) + राजन् (rājan, king).

Pronunciation

  • (Vedic) IPA(key): /mɐ.ɦɑː.ɾɑː.d͡ʑɐn/
  • (Classical) IPA(key): /mɐ.ɦɑːˈɾɑː.d͡ʑɐn̪/

Noun

महाराजन् (mahārājan) m

  1. (politics) a great king.

Declension

Masculine a-stem declension of महाराज (mahārāja)
Singular Dual Plural
Nominative महाराजः
mahārājaḥ
महाराजौ
mahārājau
महाराजाः / महाराजासः¹
mahārājāḥ / mahārājāsaḥ¹
Vocative महाराज
mahārāja
महाराजौ
mahārājau
महाराजाः / महाराजासः¹
mahārājāḥ / mahārājāsaḥ¹
Accusative महाराजम्
mahārājam
महाराजौ
mahārājau
महाराजान्
mahārājān
Instrumental महाराजेन
mahārājena
महाराजाभ्याम्
mahārājābhyām
महाराजैः / महाराजेभिः¹
mahārājaiḥ / mahārājebhiḥ¹
Dative महाराजाय
mahārājāya
महाराजाभ्याम्
mahārājābhyām
महाराजेभ्यः
mahārājebhyaḥ
Ablative महाराजात्
mahārājāt
महाराजाभ्याम्
mahārājābhyām
महाराजेभ्यः
mahārājebhyaḥ
Genitive महाराजस्य
mahārājasya
महाराजयोः
mahārājayoḥ
महाराजानाम्
mahārājānām
Locative महाराजे
mahārāje
महाराजयोः
mahārājayoḥ
महाराजेषु
mahārājeṣu
Notes
  • ¹Vedic

Synonyms

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.