माण्डलिक

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /mɑːɳ.ɖə.lɪk/, [mä̃ːɳ.ɖə.l̪ɪk]

Adjective

माण्डलिक (māṇḍalik) (indeclinable)

  1. Alternative spelling of मांडलिक (māṇḍalik)

Noun

माण्डलिक (māṇḍalik) m

  1. Alternative spelling of मांडलिक (māṇḍalik, governor of a province)

Declension

Sanskrit

Alternative scripts

Etymology

From मण्डल (maṇḍala) + -इक (-ika).

Pronunciation

Adjective

माण्डलिक (māṇḍalika)

  1. relating to a province
  2. ruling a province

Declension

Masculine a-stem declension of माण्डलिक (māṇḍalika)
Singular Dual Plural
Nominative माण्डलिकः
māṇḍalikaḥ
माण्डलिकौ
māṇḍalikau
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Vocative माण्डलिक
māṇḍalika
माण्डलिकौ
māṇḍalikau
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Accusative माण्डलिकम्
māṇḍalikam
माण्डलिकौ
māṇḍalikau
माण्डलिकान्
māṇḍalikān
Instrumental माण्डलिकेन
māṇḍalikena
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकैः / माण्डलिकेभिः¹
māṇḍalikaiḥ / māṇḍalikebhiḥ¹
Dative माण्डलिकाय
māṇḍalikāya
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Ablative माण्डलिकात्
māṇḍalikāt
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Genitive माण्डलिकस्य
māṇḍalikasya
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकानाम्
māṇḍalikānām
Locative माण्डलिके
māṇḍalike
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकेषु
māṇḍalikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of माण्डलिकी (māṇḍalikī)
Singular Dual Plural
Nominative माण्डलिकी
māṇḍalikī
माण्डलिक्यौ / माण्डलिकी¹
māṇḍalikyau / māṇḍalikī¹
माण्डलिक्यः / माण्डलिकीः¹
māṇḍalikyaḥ / māṇḍalikīḥ¹
Vocative माण्डलिकि
māṇḍaliki
माण्डलिक्यौ / माण्डलिकी¹
māṇḍalikyau / māṇḍalikī¹
माण्डलिक्यः / माण्डलिकीः¹
māṇḍalikyaḥ / māṇḍalikīḥ¹
Accusative माण्डलिकीम्
māṇḍalikīm
माण्डलिक्यौ / माण्डलिकी¹
māṇḍalikyau / māṇḍalikī¹
माण्डलिकीः
māṇḍalikīḥ
Instrumental माण्डलिक्या
māṇḍalikyā
माण्डलिकीभ्याम्
māṇḍalikībhyām
माण्डलिकीभिः
māṇḍalikībhiḥ
Dative माण्डलिक्यै
māṇḍalikyai
माण्डलिकीभ्याम्
māṇḍalikībhyām
माण्डलिकीभ्यः
māṇḍalikībhyaḥ
Ablative माण्डलिक्याः
māṇḍalikyāḥ
माण्डलिकीभ्याम्
māṇḍalikībhyām
माण्डलिकीभ्यः
māṇḍalikībhyaḥ
Genitive माण्डलिक्याः
māṇḍalikyāḥ
माण्डलिक्योः
māṇḍalikyoḥ
माण्डलिकीनाम्
māṇḍalikīnām
Locative माण्डलिक्याम्
māṇḍalikyām
माण्डलिक्योः
māṇḍalikyoḥ
माण्डलिकीषु
māṇḍalikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of माण्डलिक (māṇḍalika)
Singular Dual Plural
Nominative माण्डलिकम्
māṇḍalikam
माण्डलिके
māṇḍalike
माण्डलिकानि / माण्डलिका¹
māṇḍalikāni / māṇḍalikā¹
Vocative माण्डलिक
māṇḍalika
माण्डलिके
māṇḍalike
माण्डलिकानि / माण्डलिका¹
māṇḍalikāni / māṇḍalikā¹
Accusative माण्डलिकम्
māṇḍalikam
माण्डलिके
māṇḍalike
माण्डलिकानि / माण्डलिका¹
māṇḍalikāni / māṇḍalikā¹
Instrumental माण्डलिकेन
māṇḍalikena
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकैः / माण्डलिकेभिः¹
māṇḍalikaiḥ / māṇḍalikebhiḥ¹
Dative माण्डलिकाय
māṇḍalikāya
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Ablative माण्डलिकात्
māṇḍalikāt
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Genitive माण्डलिकस्य
māṇḍalikasya
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकानाम्
māṇḍalikānām
Locative माण्डलिके
māṇḍalike
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकेषु
māṇḍalikeṣu
Notes
  • ¹Vedic

Noun

माण्डलिक (māṇḍalika) m

  1. governor of a province

Declension

Masculine a-stem declension of माण्डलिक (māṇḍalika)
Singular Dual Plural
Nominative माण्डलिकः
māṇḍalikaḥ
माण्डलिकौ
māṇḍalikau
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Vocative माण्डलिक
māṇḍalika
माण्डलिकौ
māṇḍalikau
माण्डलिकाः / माण्डलिकासः¹
māṇḍalikāḥ / māṇḍalikāsaḥ¹
Accusative माण्डलिकम्
māṇḍalikam
माण्डलिकौ
māṇḍalikau
माण्डलिकान्
māṇḍalikān
Instrumental माण्डलिकेन
māṇḍalikena
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकैः / माण्डलिकेभिः¹
māṇḍalikaiḥ / māṇḍalikebhiḥ¹
Dative माण्डलिकाय
māṇḍalikāya
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Ablative माण्डलिकात्
māṇḍalikāt
माण्डलिकाभ्याम्
māṇḍalikābhyām
माण्डलिकेभ्यः
māṇḍalikebhyaḥ
Genitive माण्डलिकस्य
māṇḍalikasya
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकानाम्
māṇḍalikānām
Locative माण्डलिके
māṇḍalike
माण्डलिकयोः
māṇḍalikayoḥ
माण्डलिकेषु
māṇḍalikeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: मांडलिक (māṇḍlik) (learned)
  • Indonesian: mandalika (learned)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.