मासिक

Hindi

Etymology

Borrowed from Sanskrit मासिक (māsika), equal to मास (mās, month) + -इक (-ik).

Pronunciation

  • (Delhi Hindi) IPA(key): /mɑː.sɪk/, [mäː.s̪ɪk]

Adjective

मासिक (māsik) (indeclinable)

  1. monthly

References

Sanskrit

Alternative scripts

Etymology

From मास (māsa, month) + -इक (-ika).

Pronunciation

Adjective

मासिक (māsika)

  1. dedicated to a particular month (as an oblation)
  2. relating to or connected with a month
  3. monthly
  4. payable in a month
  5. engaged for a month

Declension

Masculine a-stem declension of मासिक (māsika)
Singular Dual Plural
Nominative मासिकः
māsikaḥ
मासिकौ
māsikau
मासिकाः / मासिकासः¹
māsikāḥ / māsikāsaḥ¹
Vocative मासिक
māsika
मासिकौ
māsikau
मासिकाः / मासिकासः¹
māsikāḥ / māsikāsaḥ¹
Accusative मासिकम्
māsikam
मासिकौ
māsikau
मासिकान्
māsikān
Instrumental मासिकेन
māsikena
मासिकाभ्याम्
māsikābhyām
मासिकैः / मासिकेभिः¹
māsikaiḥ / māsikebhiḥ¹
Dative मासिकाय
māsikāya
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Ablative मासिकात्
māsikāt
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Genitive मासिकस्य
māsikasya
मासिकयोः
māsikayoḥ
मासिकानाम्
māsikānām
Locative मासिके
māsike
मासिकयोः
māsikayoḥ
मासिकेषु
māsikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मासिकी (māsikī)
Singular Dual Plural
Nominative मासिकी
māsikī
मासिक्यौ / मासिकी¹
māsikyau / māsikī¹
मासिक्यः / मासिकीः¹
māsikyaḥ / māsikīḥ¹
Vocative मासिकि
māsiki
मासिक्यौ / मासिकी¹
māsikyau / māsikī¹
मासिक्यः / मासिकीः¹
māsikyaḥ / māsikīḥ¹
Accusative मासिकीम्
māsikīm
मासिक्यौ / मासिकी¹
māsikyau / māsikī¹
मासिकीः
māsikīḥ
Instrumental मासिक्या
māsikyā
मासिकीभ्याम्
māsikībhyām
मासिकीभिः
māsikībhiḥ
Dative मासिक्यै
māsikyai
मासिकीभ्याम्
māsikībhyām
मासिकीभ्यः
māsikībhyaḥ
Ablative मासिक्याः
māsikyāḥ
मासिकीभ्याम्
māsikībhyām
मासिकीभ्यः
māsikībhyaḥ
Genitive मासिक्याः
māsikyāḥ
मासिक्योः
māsikyoḥ
मासिकीनाम्
māsikīnām
Locative मासिक्याम्
māsikyām
मासिक्योः
māsikyoḥ
मासिकीषु
māsikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of मासिक (māsika)
Singular Dual Plural
Nominative मासिकम्
māsikam
मासिके
māsike
मासिकानि / मासिका¹
māsikāni / māsikā¹
Vocative मासिक
māsika
मासिके
māsike
मासिकानि / मासिका¹
māsikāni / māsikā¹
Accusative मासिकम्
māsikam
मासिके
māsike
मासिकानि / मासिका¹
māsikāni / māsikā¹
Instrumental मासिकेन
māsikena
मासिकाभ्याम्
māsikābhyām
मासिकैः / मासिकेभिः¹
māsikaiḥ / māsikebhiḥ¹
Dative मासिकाय
māsikāya
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Ablative मासिकात्
māsikāt
मासिकाभ्याम्
māsikābhyām
मासिकेभ्यः
māsikebhyaḥ
Genitive मासिकस्य
māsikasya
मासिकयोः
māsikayoḥ
मासिकानाम्
māsikānām
Locative मासिके
māsike
मासिकयोः
māsikayoḥ
मासिकेषु
māsikeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.