मूर्ख

Hindi

Alternative forms

  • मूरख (mūrakh)

Etymology

Learned borrowing from Sanskrit मूर्ख (mūrkha).

Pronunciation

  • (Delhi Hindi) IPA(key): /muːɾkʰ/

Adjective

मूर्ख (mūrkh) (indeclinable, Urdu spelling مورکھ)

  1. stupid, dumb, foolish, idiotic
    वह बहुत मूर्ख लगता है।vah bahut mūrkh lagtā hai.He looks very foolish.

Synonyms

Noun

मूर्ख (mūrkh) m (Urdu spelling مورکھ)

  1. fool, idiot, dimwit, moron, dunce, simpleton
    वह मुझे हमेशा मूर्ख कहती है।
    vah mujhe hameśā mūrkh kahtī hai.
    She always calls me a fool.

Declension

Synonyms

References

  • Bahri, Hardev (1989), मूर्ख”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Sanskrit

Alternative forms

Pronunciation

Adjective

मूर्ख (mūrkhá)

  1. foolish, silly, stupid, idiotic
  2. inexperienced, dull

Declension

Masculine a-stem declension of मूर्ख (mūrkha)
Singular Dual Plural
Nominative मूर्खः
mūrkhaḥ
मूर्खौ
mūrkhau
मूर्खाः / मूर्खासः¹
mūrkhāḥ / mūrkhāsaḥ¹
Vocative मूर्ख
mūrkha
मूर्खौ
mūrkhau
मूर्खाः / मूर्खासः¹
mūrkhāḥ / mūrkhāsaḥ¹
Accusative मूर्खम्
mūrkham
मूर्खौ
mūrkhau
मूर्खान्
mūrkhān
Instrumental मूर्खेण
mūrkheṇa
मूर्खाभ्याम्
mūrkhābhyām
मूर्खैः / मूर्खेभिः¹
mūrkhaiḥ / mūrkhebhiḥ¹
Dative मूर्खाय
mūrkhāya
मूर्खाभ्याम्
mūrkhābhyām
मूर्खेभ्यः
mūrkhebhyaḥ
Ablative मूर्खात्
mūrkhāt
मूर्खाभ्याम्
mūrkhābhyām
मूर्खेभ्यः
mūrkhebhyaḥ
Genitive मूर्खस्य
mūrkhasya
मूर्खयोः
mūrkhayoḥ
मूर्खाणाम्
mūrkhāṇām
Locative मूर्खे
mūrkhe
मूर्खयोः
mūrkhayoḥ
मूर्खेषु
mūrkheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मूर्खा (mūrkhā)
Singular Dual Plural
Nominative मूर्खा
mūrkhā
मूर्खे
mūrkhe
मूर्खाः
mūrkhāḥ
Vocative मूर्खे
mūrkhe
मूर्खे
mūrkhe
मूर्खाः
mūrkhāḥ
Accusative मूर्खाम्
mūrkhām
मूर्खे
mūrkhe
मूर्खाः
mūrkhāḥ
Instrumental मूर्खया / मूर्खा¹
mūrkhayā / mūrkhā¹
मूर्खाभ्याम्
mūrkhābhyām
मूर्खाभिः
mūrkhābhiḥ
Dative मूर्खायै
mūrkhāyai
मूर्खाभ्याम्
mūrkhābhyām
मूर्खाभ्यः
mūrkhābhyaḥ
Ablative मूर्खायाः
mūrkhāyāḥ
मूर्खाभ्याम्
mūrkhābhyām
मूर्खाभ्यः
mūrkhābhyaḥ
Genitive मूर्खायाः
mūrkhāyāḥ
मूर्खयोः
mūrkhayoḥ
मूर्खाणाम्
mūrkhāṇām
Locative मूर्खायाम्
mūrkhāyām
मूर्खयोः
mūrkhayoḥ
मूर्खासु
mūrkhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of मूर्ख (mūrkha)
Singular Dual Plural
Nominative मूर्खम्
mūrkham
मूर्खे
mūrkhe
मूर्खाणि / मूर्खा¹
mūrkhāṇi / mūrkhā¹
Vocative मूर्ख
mūrkha
मूर्खे
mūrkhe
मूर्खाणि / मूर्खा¹
mūrkhāṇi / mūrkhā¹
Accusative मूर्खम्
mūrkham
मूर्खे
mūrkhe
मूर्खाणि / मूर्खा¹
mūrkhāṇi / mūrkhā¹
Instrumental मूर्खेण
mūrkheṇa
मूर्खाभ्याम्
mūrkhābhyām
मूर्खैः / मूर्खेभिः¹
mūrkhaiḥ / mūrkhebhiḥ¹
Dative मूर्खाय
mūrkhāya
मूर्खाभ्याम्
mūrkhābhyām
मूर्खेभ्यः
mūrkhebhyaḥ
Ablative मूर्खात्
mūrkhāt
मूर्खाभ्याम्
mūrkhābhyām
मूर्खेभ्यः
mūrkhebhyaḥ
Genitive मूर्खस्य
mūrkhasya
मूर्खयोः
mūrkhayoḥ
मूर्खाणाम्
mūrkhāṇām
Locative मूर्खे
mūrkhe
मूर्खयोः
mūrkhayoḥ
मूर्खेषु
mūrkheṣu
Notes
  • ¹Vedic

Noun

मूर्ख (mūrkhá) m

  1. fool, idiot
  2. a species of mung bean native to the Indian Subcontinent, Vigna radiata, green gram

Declension

Masculine a-stem declension of मूर्ख
Nom. sg. मूर्खः (mūrkhaḥ)
Gen. sg. मूर्खस्य (mūrkhasya)
Singular Dual Plural
Nominative मूर्खः (mūrkhaḥ) मूर्खौ (mūrkhau) मूर्खाः (mūrkhāḥ)
Vocative मूर्ख (mūrkha) मूर्खौ (mūrkhau) मूर्खाः (mūrkhāḥ)
Accusative मूर्खम् (mūrkham) मूर्खौ (mūrkhau) मूर्खान् (mūrkhān)
Instrumental मूर्खेन (mūrkhena) मूर्खाभ्याम् (mūrkhābhyām) मूर्खैः (mūrkhaiḥ)
Dative मूर्खाय (mūrkhāya) मूर्खाभ्याम् (mūrkhābhyām) मूर्खेभ्यः (mūrkhebhyaḥ)
Ablative मूर्खात् (mūrkhāt) मूर्खाभ्याम् (mūrkhābhyām) मूर्खेभ्यः (mūrkhebhyaḥ)
Genitive मूर्खस्य (mūrkhasya) मूर्खयोः (mūrkhayoḥ) मूर्खानाम् (mūrkhānām)
Locative मूर्खे (mūrkhe) मूर्खयोः (mūrkhayoḥ) मूर्खेषु (mūrkheṣu)

Descendants

  • Bengali: মূর্খ (mūrkho)
  • Hindi: मूर्ख (mūrkh)
  • Nepali: मूर्ख (mūrkha)
  • Tamil: மூர்க்கம் (mūrkkam), மூர்க்கன் (mūrkkaṉ)
  • Telugu: మూర్ఖుడు (mūrkhuḍu)

References

  • Hellwig, Oliver (2010-2023), mūrkha”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Monier Williams (1899), मूर्ख”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 823/3.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.