युवन्

Pali

Alternative forms

Adjective

युवन्

  1. Devanagari script form of yuvan (young)

Usage notes

The instrumental and ablative plural forms given below may rather belong to the derived synonymous adjective युवान (yuvāna, yuvāna).

Declension

Noun

युवन् m

  1. Devanagari script form of yuvan (young man)

Declension

As masculine of the adjective.

Sanskrit

Etymology

From Proto-Indo-Iranian HyúHan, from Proto-Indo-European *h₂yéwHō (young).

Cognate with Avestan 𐬫𐬀𐬎𐬎𐬀𐬥 (yauuan), Persian جوان (javân), Latin iuvenis, Lithuanian jaunas, Old English ġeong (whence English young)).

Pronunciation

Adjective

युवन् (yúvan)

  1. young, youthful, adult (applied to men and animals), strong, good, healthy
    • c. 1700 BCE – 1200 BCE, Ṛgveda 08.029.01
      babhrúr éko víṣuṇaḥ sūnáro yúvā
      añjí aṅkte hiraṇyáyam
      Brown, this one is changeable, a spirited youth;
      he smears golden unguent on himself (A riddle, answer: Soma)

Declension

Masculine an-stem declension of युवन् (yúvan)
Singular Dual Plural
Nominative युवा
yúvā
युवानौ / युवाना¹
yúvānau / yúvānā¹
युवानः
yúvānaḥ
Vocative युवन्
yúvan
युवानौ / युवाना¹
yúvānau / yúvānā¹
युवानः
yúvānaḥ
Accusative युवानम्
yúvānam
युवानौ / युवाना¹
yúvānau / yúvānā¹
युव्नः
yúvnaḥ
Instrumental युव्ना
yúvnā
युवभ्याम्
yúvabhyām
युवभिः
yúvabhiḥ
Dative युव्ने
yúvne
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Ablative युव्नः
yúvnaḥ
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Genitive युव्नः
yúvnaḥ
युव्नोः
yúvnoḥ
युव्नाम्
yúvnām
Locative युव्नि / युवनि
yúvni / yúvani
युव्नोः
yúvnoḥ
युवसु
yúvasu
Notes
  • ¹Vedic
Feminine ī-stem declension of युवती (yuvatī)
Singular Dual Plural
Nominative युवती
yuvatī
युवत्यौ / युवती¹
yuvatyau / yuvatī¹
युवत्यः / युवतीः¹
yuvatyaḥ / yuvatīḥ¹
Vocative युवति
yuvati
युवत्यौ / युवती¹
yuvatyau / yuvatī¹
युवत्यः / युवतीः¹
yuvatyaḥ / yuvatīḥ¹
Accusative युवतीम्
yuvatīm
युवत्यौ / युवती¹
yuvatyau / yuvatī¹
युवतीः
yuvatīḥ
Instrumental युवत्या
yuvatyā
युवतीभ्याम्
yuvatībhyām
युवतीभिः
yuvatībhiḥ
Dative युवत्यै
yuvatyai
युवतीभ्याम्
yuvatībhyām
युवतीभ्यः
yuvatībhyaḥ
Ablative युवत्याः
yuvatyāḥ
युवतीभ्याम्
yuvatībhyām
युवतीभ्यः
yuvatībhyaḥ
Genitive युवत्याः
yuvatyāḥ
युवत्योः
yuvatyoḥ
युवतीनाम्
yuvatīnām
Locative युवत्याम्
yuvatyām
युवत्योः
yuvatyoḥ
युवतीषु
yuvatīṣu
Notes
  • ¹Vedic
Neuter an-stem declension of युवन् (yúvan)
Singular Dual Plural
Nominative युव
yúva
युव्नी / युवनी
yúvnī / yúvanī
युवानि
yúvāni
Vocative युवन् / युव
yúvan / yúva
युव्नी / युवनी
yúvnī / yúvanī
युवानि
yúvāni
Accusative युव
yúva
युव्नी / युवनी
yúvnī / yúvanī
युवानि
yúvāni
Instrumental युव्ना
yúvnā
युवभ्याम्
yúvabhyām
युवभिः
yúvabhiḥ
Dative युव्ने
yúvne
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Ablative युव्नः
yúvnaḥ
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Genitive युव्नः
yúvnaḥ
युव्नोः
yúvnoḥ
युव्नाम्
yúvnām
Locative युव्नि / युवनि
yúvni / yúvani
युव्नोः
yúvnoḥ
युवसु
yúvasu

Noun

युवन् (yúvan) m

  1. a youth, young man, young animal (in Veda often applied to gods, especially to Indra, Agni, and the Maruts)
  2. the younger descendant of any one (an elder being still alive)
  3. name of the ninth year in Jupiter's cycle of 60 years

Declension

Masculine an-stem declension of युवन् (yúvan)
Singular Dual Plural
Nominative युवा
yúvā
युवानौ / युवाना¹
yúvānau / yúvānā¹
युवानः
yúvānaḥ
Vocative युवन्
yúvan
युवानौ / युवाना¹
yúvānau / yúvānā¹
युवानः
yúvānaḥ
Accusative युवानम्
yúvānam
युवानौ / युवाना¹
yúvānau / yúvānā¹
युव्नः
yúvnaḥ
Instrumental युव्ना
yúvnā
युवभ्याम्
yúvabhyām
युवभिः
yúvabhiḥ
Dative युव्ने
yúvne
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Ablative युव्नः
yúvnaḥ
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Genitive युव्नः
yúvnaḥ
युव्नोः
yúvnoḥ
युव्नाम्
yúvnām
Locative युव्नि / युवनि
yúvni / yúvani
युव्नोः
yúvnoḥ
युवसु
yúvasu
Notes
  • ¹Vedic
Feminine ī-stem declension of यूनी (yūnī)
Singular Dual Plural
Nominative यूनी
yūnī
यून्यौ / यूनी¹
yūnyau / yūnī¹
यून्यः / यूनीः¹
yūnyaḥ / yūnīḥ¹
Vocative यूनि
yūni
यून्यौ / यूनी¹
yūnyau / yūnī¹
यून्यः / यूनीः¹
yūnyaḥ / yūnīḥ¹
Accusative यूनीम्
yūnīm
यून्यौ / यूनी¹
yūnyau / yūnī¹
यूनीः
yūnīḥ
Instrumental यून्या
yūnyā
यूनीभ्याम्
yūnībhyām
यूनीभिः
yūnībhiḥ
Dative यून्यै
yūnyai
यूनीभ्याम्
yūnībhyām
यूनीभ्यः
yūnībhyaḥ
Ablative यून्याः
yūnyāḥ
यूनीभ्याम्
yūnībhyām
यूनीभ्यः
yūnībhyaḥ
Genitive यून्याः
yūnyāḥ
यून्योः
yūnyoḥ
यूनीनाम्
yūnīnām
Locative यून्याम्
yūnyām
यून्योः
yūnyoḥ
यूनीषु
yūnīṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of युवती (yuvatī)
Singular Dual Plural
Nominative युवती
yuvatī
युवत्यौ / युवती¹
yuvatyau / yuvatī¹
युवत्यः / युवतीः¹
yuvatyaḥ / yuvatīḥ¹
Vocative युवति
yuvati
युवत्यौ / युवती¹
yuvatyau / yuvatī¹
युवत्यः / युवतीः¹
yuvatyaḥ / yuvatīḥ¹
Accusative युवतीम्
yuvatīm
युवत्यौ / युवती¹
yuvatyau / yuvatī¹
युवतीः
yuvatīḥ
Instrumental युवत्या
yuvatyā
युवतीभ्याम्
yuvatībhyām
युवतीभिः
yuvatībhiḥ
Dative युवत्यै
yuvatyai
युवतीभ्याम्
yuvatībhyām
युवतीभ्यः
yuvatībhyaḥ
Ablative युवत्याः
yuvatyāḥ
युवतीभ्याम्
yuvatībhyām
युवतीभ्यः
yuvatībhyaḥ
Genitive युवत्याः
yuvatyāḥ
युवत्योः
yuvatyoḥ
युवतीनाम्
yuvatīnām
Locative युवत्याम्
yuvatyām
युवत्योः
yuvatyoḥ
युवतीषु
yuvatīṣu
Notes
  • ¹Vedic
Neuter an-stem declension of युवन् (yúvan)
Singular Dual Plural
Nominative युव
yúva
युव्नी / युवनी
yúvnī / yúvanī
युवानि
yúvāni
Vocative युवन् / युव
yúvan / yúva
युव्नी / युवनी
yúvnī / yúvanī
युवानि
yúvāni
Accusative युव
yúva
युव्नी / युवनी
yúvnī / yúvanī
युवानि
yúvāni
Instrumental युव्ना
yúvnā
युवभ्याम्
yúvabhyām
युवभिः
yúvabhiḥ
Dative युव्ने
yúvne
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Ablative युव्नः
yúvnaḥ
युवभ्याम्
yúvabhyām
युवभ्यः
yúvabhyaḥ
Genitive युव्नः
yúvnaḥ
युव्नोः
yúvnoḥ
युव्नाम्
yúvnām
Locative युव्नि / युवनि
yúvni / yúvani
युव्नोः
yúvnoḥ
युवसु
yúvasu

Descendants

  • Gujarati: યુવાન (yuvān)
  • Hindi: युवा (yuvā)
  • Tamil: யுவன் (yuvaṉ)
  • Telugu: యువ (yuva)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.