योनी

Pali

Alternative forms

Noun

योनी

  1. Devanagari script form of yonī, which is nominative/vocative/accusative plural of योनि (yoni, womb)

Sanskrit

Pronunciation

Noun

योनी (yonī) f

  1. Alternative spelling of योनि (yoni)

Declension

Feminine ī-stem declension of योनी (yónī)
Singular Dual Plural
Nominative योनी
yónī
योन्यौ / योनी¹
yónyau / yónī¹
योन्यः / योनीः¹
yónyaḥ / yónīḥ¹
Vocative योनि
yóni
योन्यौ / योनी¹
yónyau / yónī¹
योन्यः / योनीः¹
yónyaḥ / yónīḥ¹
Accusative योनीम्
yónīm
योन्यौ / योनी¹
yónyau / yónī¹
योनीः
yónīḥ
Instrumental योन्या
yónyā
योनीभ्याम्
yónībhyām
योनीभिः
yónībhiḥ
Dative योन्यै
yónyai
योनीभ्याम्
yónībhyām
योनीभ्यः
yónībhyaḥ
Ablative योन्याः
yónyāḥ
योनीभ्याम्
yónībhyām
योनीभ्यः
yónībhyaḥ
Genitive योन्याः
yónyāḥ
योन्योः
yónyoḥ
योनीनाम्
yónīnām
Locative योन्याम्
yónyām
योन्योः
yónyoḥ
योनीषु
yónīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.