रमजान

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /ɾəm.zɑːn/, [ɾə̃m.zä̃ːn̪], /ɾəm.d͡ʒɑːn/, [ɾə̃m.d͡ʒä̃ːn̪]

Proper noun

रमजान (ramzān) m (Urdu spelling رمضان)

  1. nuqtaless form of रमज़ान (ramzān, Ramadan)

Declension

Sanskrit

Alternative scripts

Etymology

From Hindustani رمضان / रमज़ान (ramzān, Ramadan). In Hindi, "j" is a common allophone of Arabic "z" and "ḍ".

Pronunciation

Proper noun

रमजान (ramajāna) m

  1. (New Sanskrit, Islam) Ramadan

Declension

Masculine a-stem declension of रमजान (ramajāna)
Singular Dual Plural
Nominative रमजानः
ramajānaḥ
रमजानौ
ramajānau
रमजानाः / रमजानासः¹
ramajānāḥ / ramajānāsaḥ¹
Vocative रमजान
ramajāna
रमजानौ
ramajānau
रमजानाः / रमजानासः¹
ramajānāḥ / ramajānāsaḥ¹
Accusative रमजानम्
ramajānam
रमजानौ
ramajānau
रमजानान्
ramajānān
Instrumental रमजानेन
ramajānena
रमजानाभ्याम्
ramajānābhyām
रमजानैः / रमजानेभिः¹
ramajānaiḥ / ramajānebhiḥ¹
Dative रमजानाय
ramajānāya
रमजानाभ्याम्
ramajānābhyām
रमजानेभ्यः
ramajānebhyaḥ
Ablative रमजानात्
ramajānāt
रमजानाभ्याम्
ramajānābhyām
रमजानेभ्यः
ramajānebhyaḥ
Genitive रमजानस्य
ramajānasya
रमजानयोः
ramajānayoḥ
रमजानानाम्
ramajānānām
Locative रमजाने
ramajāne
रमजानयोः
ramajānayoḥ
रमजानेषु
ramajāneṣu
Notes
  • ¹Vedic

Derived terms

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.