रम्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₁róm-yo-s, from *h₁rem- (to rest, to enjoy).

Pronunciation

Adjective

रम्य (ramyà) (Vedic ramíya)

  1. to be enjoyed, enjoyable, pleasing, delightful, beautiful

Declension

Masculine a-stem declension of रम्य (ramyà)
Singular Dual Plural
Nominative रम्यः
ramyàḥ
रम्यौ
ramyaù
रम्याः / रम्यासः¹
ramyā̀ḥ / ramyā̀saḥ¹
Vocative रम्य
rámya
रम्यौ
rámyau
रम्याः / रम्यासः¹
rámyāḥ / rámyāsaḥ¹
Accusative रम्यम्
ramyàm
रम्यौ
ramyaù
रम्यान्
ramyā̀n
Instrumental रम्येण
ramyèṇa
रम्याभ्याम्
ramyā̀bhyām
रम्यैः / रम्येभिः¹
ramyaìḥ / ramyèbhiḥ¹
Dative रम्याय
ramyā̀ya
रम्याभ्याम्
ramyā̀bhyām
रम्येभ्यः
ramyèbhyaḥ
Ablative रम्यात्
ramyā̀t
रम्याभ्याम्
ramyā̀bhyām
रम्येभ्यः
ramyèbhyaḥ
Genitive रम्यस्य
ramyàsya
रम्ययोः
ramyàyoḥ
रम्याणाम्
ramyā̀ṇām
Locative रम्ये
ramyè
रम्ययोः
ramyàyoḥ
रम्येषु
ramyèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रम्या (ramyā̀)
Singular Dual Plural
Nominative रम्या
ramyā̀
रम्ये
ramyè
रम्याः
ramyā̀ḥ
Vocative रम्ये
rámye
रम्ये
rámye
रम्याः
rámyāḥ
Accusative रम्याम्
ramyā̀m
रम्ये
ramyè
रम्याः
ramyā̀ḥ
Instrumental रम्यया / रम्या¹
ramyàyā / ramyā̀¹
रम्याभ्याम्
ramyā̀bhyām
रम्याभिः
ramyā̀bhiḥ
Dative रम्यायै
ramyā̀yai
रम्याभ्याम्
ramyā̀bhyām
रम्याभ्यः
ramyā̀bhyaḥ
Ablative रम्यायाः
ramyā̀yāḥ
रम्याभ्याम्
ramyā̀bhyām
रम्याभ्यः
ramyā̀bhyaḥ
Genitive रम्यायाः
ramyā̀yāḥ
रम्ययोः
ramyàyoḥ
रम्याणाम्
ramyā̀ṇām
Locative रम्यायाम्
ramyā̀yām
रम्ययोः
ramyàyoḥ
रम्यासु
ramyā̀su
Notes
  • ¹Vedic
Neuter a-stem declension of रम्य (ramyà)
Singular Dual Plural
Nominative रम्यम्
ramyàm
रम्ये
ramyè
रम्याणि / रम्या¹
ramyā̀ṇi / ramyā̀¹
Vocative रम्य
rámya
रम्ये
rámye
रम्याणि / रम्या¹
rámyāṇi / rámyā¹
Accusative रम्यम्
ramyàm
रम्ये
ramyè
रम्याणि / रम्या¹
ramyā̀ṇi / ramyā̀¹
Instrumental रम्येण
ramyèṇa
रम्याभ्याम्
ramyā̀bhyām
रम्यैः / रम्येभिः¹
ramyaìḥ / ramyèbhiḥ¹
Dative रम्याय
ramyā̀ya
रम्याभ्याम्
ramyā̀bhyām
रम्येभ्यः
ramyèbhyaḥ
Ablative रम्यात्
ramyā̀t
रम्याभ्याम्
ramyā̀bhyām
रम्येभ्यः
ramyèbhyaḥ
Genitive रम्यस्य
ramyàsya
रम्ययोः
ramyàyoḥ
रम्याणाम्
ramyā̀ṇām
Locative रम्ये
ramyè
रम्ययोः
ramyàyoḥ
रम्येषु
ramyèṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀭𑀫𑁆𑀫 (ramma)
  • Old Javanese: ramyarame (beautiful, lovely; joyful, glad; bustling)
    • Javanese: ꦫꦩꦺ (ramé, noisy, bustling)
    • Malay: ramai (busy, noisy, crowded)
  • Telugu: రమ్యము (ramyamu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.