रिणक्ति

Sanskrit

Etymology

From Proto-Indo-Aryan *rinákti, from Proto-Indo-Iranian *rinákti, from Proto-Indo-European *linékʷti (to leave). Cognate with Avestan 𐬭𐬀𐬉𐬗𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (raēcaiieiti), Latin linquō (I leave, I forsake), Old Armenian լքանեմ (lkʿanem). Compare also English re-linquish, a Latin borrowing.

Pronunciation

  • (Vedic) IPA(key): /ɾi.ɳɐ́k.ti/, [ɾi.ɳɐ́k̚.ti]
  • (Classical) IPA(key): /ɾiˈɳɐk.t̪i/, [ɾiˈɳɐk̚.t̪i]

Verb

रिणक्ति (riṇákti) (root रिच्, class 7, type P)

  1. to leave; leave behind, relinquish
  2. to give up
  3. to resign
  4. to release, set free
  5. to empty, evacuate

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: रेक्तुम् (réktum)
Undeclinable
Infinitive रेक्तुम्
réktum
Gerund रिक्त्वा
riktvā́
Participles
Masculine/Neuter Gerundive रेच्य / रेक्तव्य / रेचनीय
récya / rektavya / recanīya
Feminine Gerundive रेच्या / रेक्तव्या / रेचनीया
récyā / rektavyā / recanīyā
Masculine/Neuter Past Passive Participle रिक्त
riktá
Feminine Past Passive Participle रिक्ता
riktā́
Masculine/Neuter Past Active Participle रिक्तवत्
riktávat
Feminine Past Active Participle रिक्तवती
riktávatī
Present: रिणक्ति (riṇákti), रिङ्क्ते (riṅkté), रिच्यते (ricyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third रिणक्ति
riṇákti
रिङ्क्तः
riṅktáḥ
रिञ्चन्ति
riñcánti
रिङ्क्ते
riṅkté
रिञ्चाते
riñcā́te
रिञ्चते
riñcáte
रिच्यते
ricyáte
रिच्येते
ricyéte
रिच्यन्ते
ricyánte
Second रिणक्षि
riṇákṣi
रिङ्क्थः
riṅktháḥ
रिङ्क्थ
riṅkthá
रिङ्क्षे
riṅkṣé
रिञ्चाथे
riñcā́the
रिङ्ग्ध्वे
riṅgdhvé
रिच्यसे
ricyáse
रिच्येथे
ricyéthe
रिच्यध्वे
ricyádhve
First रिणच्मि
riṇácmi
रिञ्च्वः
riñcváḥ
रिञ्च्मः
riñcmáḥ
रिञ्चे
riñcé
रिञ्च्वहे
riñcváhe
रिञ्च्महे
riñcmáhe
रिच्ये
ricyé
रिच्यावहे
ricyā́vahe
रिच्यामहे
ricyā́mahe
Imperative
Third रिङ्क्तु / रिङ्क्तात्
riṅktú / riṅktā́t
रिङ्क्ताम्
riṅktā́m
रिञ्चन्तु
riñcántu
रिङ्क्ताम्
riṅktā́m
रिञ्चाताम्
riñcā́tām
रिञ्चताम्
riñcátām
रिच्यताम्
ricyátām
रिच्येताम्
ricyétām
रिच्यन्तम्
ricyántam
Second रिङ्ग्धि / रिङ्क्तात्
riṅgdhí / riṅktā́t
रिङ्क्तम्
riṅktám
रिङ्क्त
riṅktá
रिङ्क्ष्व
riṅkṣvá
रिञ्चाथाम्
riñcā́thām
रिङ्ग्ध्वम्
riṅgdhvám
रिच्यस्व
ricyásva
रिच्येथाम्
ricyéthām
रिच्यध्वम्
ricyádhvam
First रिणचानि
riṇácāni
रिणचाव
riṇácāva
रिणचाम
riṇácāma
रिणचै
riṇácai
रिणचावहै
riṇácāvahai
रिणचामहै
riṇácāmahai
रिच्यै
ricyaí
रिच्यावहै
ricyā́vahai
रिच्यामहै
ricyā́mahai
Optative/Potential
Third रिञ्च्यात्
riñcyā́t
रिञ्च्याताम्
riñcyā́tām
रिञ्च्युः
riñcyúḥ
रिञ्चीत
riñcītá
रिञ्चीयाताम्
riñcīyā́tām
रिञ्चीरन्
riñcīrán
रिच्येत
ricyéta
रिच्येयाताम्
ricyéyātām
रिच्येरन्
ricyéran
Second रिञ्च्याः
riñcyā́ḥ
रिञ्च्यातम्
riñcyā́tam
रिञ्च्यात
riñcyā́ta
रिञ्चीथाः
riñcīthā́ḥ
रिञ्चीयाथाम्
riñcīyā́thām
रिञ्चीध्वम्
riñcīdhvám
रिच्येथाः
ricyéthāḥ
रिच्येयाथाम्
ricyéyāthām
रिच्येध्वम्
ricyédhvam
First रिञ्च्याम्
riñcyā́m
रिञ्च्याव
riñcyā́va
रिञ्च्याम
riñcyā́ma
रिञ्चीय
riñcīyá
रिञ्चीवहि
riñcīváhi
रिञ्चीमहि
riñcīmáhi
रिच्येय
ricyéya
रिच्येवहि
ricyévahi
रिच्येमहि
ricyémahi
Participles
रिञ्चत्
riñcát
रिञ्चान
riñcā́na
रिच्यमान
ricyámāna
Imperfect: अरिणक् (áriṇak), अरिङ्क्त (áriṅkta), अरिच्यत (áricyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अरिणक्
áriṇak
अरिङ्क्ताम्
áriṅktām
अरिञ्चन्
áriñcan
अरिङ्क्त
áriṅkta
अरिञ्चाताम्
áriñcātām
अरिञ्चताम्
áriñcatām
अरिच्यत
áricyata
अरिच्येताम्
áricyetām
अरिच्यन्त
áricyanta
Second अरिणक्
áriṇak
अरिङ्क्तम्
áriṅktam
अरिङ्क्त
áriṅkta
अरिङ्क्थाः
áriṅkthāḥ
अरिञ्चाथाम्
áriñcāthām
अरिङ्ग्ध्वम्
áriṅgdhvam
अरिच्यथाः
áricyathāḥ
अरिच्येथाम्
áricyethām
अरिच्यध्वम्
áricyadhvam
First अरिणचम्
áriṇacam
अरिञ्च्व
áriñcva
अरिञ्च्म
áriñcma
अरिञ्चि
áriñci
अरिञ्च्वहि
áriñcvahi
अरिञ्च्महि
áriñcmahi
अरिच्ये
áricye
अरिच्यावहि
áricyāvahi
अरिच्यामहि
áricyāmahi
Future: रेक्ष्यति (rekṣyáti), रेक्ष्यते (rekṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third रेक्ष्यति
rekṣyáti
रेक्ष्यतः
rekṣyátaḥ
रेक्ष्यन्ति
rekṣyánti
रेक्ष्यते
rekṣyáte
रेक्ष्येते
rekṣyéte
रेक्ष्यन्ते
rekṣyánte
Second रेक्ष्यसि
rekṣyási
रेक्ष्यथः
rekṣyáthaḥ
रेक्ष्यथ
rekṣyátha
रेक्ष्यसे
rekṣyáse
रेक्ष्येथे
rekṣyéthe
रेक्ष्यध्वे
rekṣyádhve
First रेक्ष्यामि
rekṣyā́mi
रेक्ष्यावः
rekṣyā́vaḥ
रेक्ष्यामः
rekṣyā́maḥ
रेक्ष्ये
rekṣyé
रेक्ष्यावहे
rekṣyā́vahe
रेक्ष्यामहे
rekṣyā́mahe
Periphrastic Indicative
Third रेक्ता
rektā́
रेक्तारौ
rektā́rau
रेक्तारः
rektā́raḥ
रेक्ता
rektā́
रेक्तारौ
rektā́rau
रेक्तारः
rektā́raḥ
Second रेक्तासि
rektā́si
रेक्तास्थः
rektā́sthaḥ
रेक्तास्थ
rektā́stha
रेक्तासे
rektā́se
रेक्तासाथे
rektā́sāthe
रेक्ताध्वे
rektā́dhve
First रेक्तास्मि
rektā́smi
रेक्तास्वः
rektā́svaḥ
रेक्तास्मः
rektā́smaḥ
रेक्ताहे
rektā́he
रेक्तास्वहे
rektā́svahe
रेक्तास्महे
rektā́smahe
Participles
रेक्ष्यत्
rekṣyát
रेक्ष्याण
rekṣyā́ṇa
Conditional: अरेक्ष्यत् (árekṣyat), अरेक्ष्यत (árekṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरेक्ष्यत्
árekṣyat
अरेक्ष्यताम्
árekṣyatām
अरेक्ष्यन्
árekṣyan
अरेक्ष्यत
árekṣyata
अरेक्ष्येताम्
árekṣyetām
अरेक्ष्यन्त
árekṣyanta
Second अरेक्ष्यः
árekṣyaḥ
अरेक्ष्यतम्
árekṣyatam
अरेक्ष्यत
árekṣyata
अरेक्ष्यथाः
árekṣyathāḥ
अरेक्ष्येथाम्
árekṣyethām
अरेक्ष्यध्वम्
árekṣyadhvam
First अरेक्ष्यम्
árekṣyam
अरेक्ष्याव
árekṣyāva
अरेक्ष्याम
árekṣyāma
अरेक्ष्ये
árekṣye
अरेक्ष्यावहि
árekṣyāvahi
अरेक्ष्यामहि
árekṣyāmahi
Aorist: अरिचत् (áricat), अरिक्त (árikta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरिचत्
áricat
अरिचताम्
áricatām
अरिचन्
árican
अरिक्त
árikta
अरिक्षाताम्
árikṣātām
अरिक्षत
árikṣata
Second अरिचः
áricaḥ
अरिचतम्
áricatam
अरिचत
áricata
अरिक्थाः
árikthāḥ
अरिक्षाथाम्
árikṣāthām
अरिग्ध्वम्
árigdhvam
First अरिचम्
áricam
अरिचाव
áricāva
अरिचाम
áricāma
अरिक्षि
árikṣi
अरिक्ष्वहि
árikṣvahi
अरिक्ष्महि
árikṣmahi
Aorist: अरैक्षीत् (áraikṣīt)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरैक्षीत्
áraikṣīt
अरैक्ताम्
áraiktām
अरैक्षुः
áraikṣuḥ
-
-
-
-
-
-
Second अरैक्षीः
áraikṣīḥ
अरैक्तम्
áraiktam
अरैक्त
áraikta
-
-
-
-
-
-
First अरैक्षम्
áraikṣam
अरैक्ष्व
áraikṣva
अरैक्ष्म
áraikṣma
-
-
-
-
-
-
Benedictive/Precative: रेच्यात् (recyā́t), रिक्षीष्ट (rikṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third रेच्यात्
recyā́t
रेच्यास्ताम्
recyā́stām
रेच्यासुः
recyā́suḥ
रिक्षीष्ट
rikṣīṣṭá
रिक्षीयास्ताम्
rikṣīyā́stām
रिक्षीरन्
rikṣīrán
Second रेच्याः
recyā́ḥ
रेच्यास्तम्
recyā́stam
रेच्यास्त
recyā́sta
रिक्षीष्ठाः
rikṣīṣṭhā́ḥ
रिक्षीयास्थाम्
rikṣīyā́sthām
रिक्षीध्वम्
rikṣīdhvám
First रेच्यासम्
recyā́sam
रेच्यास्व
recyā́sva
रेच्यास्म
recyā́sma
रिक्षीय
rikṣīyá
रिक्षीवहि
rikṣīváhi
रिक्षीमहि
rikṣīmáhi
Perfect: रिरेच (riréca), रिरिचे (riricé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third रिरेच
riréca
रिरिचतुः
riricátuḥ
रिरिचुः
riricúḥ
रिरिचे
riricé
रिरिचाते
riricā́te
रिरिचिरे
ririciré
Second रिरेचिथ
rirécitha
रिरिचथुः
riricáthuḥ
रिरिच
riricá
रिरिचिषे
ririciṣé
रिरिचाथे
riricā́the
रिरिचिध्वे
riricidhvé
First रिरेच
riréca
रिरिचिव
riricivá
रिरिचिम
riricimá
रिरिचे
riricé
रिरिचिवहे
ririciváhe
रिरिचिमाहे
riricimā́he
Participles
रिरिच्वांस्
riricvā́ṃs
रिरिचान
riricāná

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.