वङ्ग

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

See Persian بنگال

Proper noun

वङ्ग (vaṅga) m

  1. Bengal (a region in South Asia)
  2. name of a king of the lunar race (son of Dīrgha-tamas or Dīrgha-tapas and Su-deṣṇā, regarded as the common ancestor of the people of Bengal)
  3. name of a mountain

Noun

वङ्ग (vaṅga) m or n

  1. cotton
  2. eggplant, aubergine (Solanum melongena)

Noun

वङ्ग (vaṅga) n

  1. tin or lead (metal)
Declension
Masculine a-stem declension of वङ्ग (vaṅga)
Singular Dual Plural
Nominative वङ्गः
vaṅgaḥ
वङ्गौ
vaṅgau
वङ्गाः / वङ्गासः¹
vaṅgāḥ / vaṅgāsaḥ¹
Vocative वङ्ग
vaṅga
वङ्गौ
vaṅgau
वङ्गाः / वङ्गासः¹
vaṅgāḥ / vaṅgāsaḥ¹
Accusative वङ्गम्
vaṅgam
वङ्गौ
vaṅgau
वङ्गान्
vaṅgān
Instrumental वङ्गेन
vaṅgena
वङ्गाभ्याम्
vaṅgābhyām
वङ्गैः / वङ्गेभिः¹
vaṅgaiḥ / vaṅgebhiḥ¹
Dative वङ्गाय
vaṅgāya
वङ्गाभ्याम्
vaṅgābhyām
वङ्गेभ्यः
vaṅgebhyaḥ
Ablative वङ्गात्
vaṅgāt
वङ्गाभ्याम्
vaṅgābhyām
वङ्गेभ्यः
vaṅgebhyaḥ
Genitive वङ्गस्य
vaṅgasya
वङ्गयोः
vaṅgayoḥ
वङ्गानाम्
vaṅgānām
Locative वङ्गे
vaṅge
वङ्गयोः
vaṅgayoḥ
वङ्गेषु
vaṅgeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वङ्ग (vaṅga)
Singular Dual Plural
Nominative वङ्गम्
vaṅgam
वङ्गे
vaṅge
वङ्गानि / वङ्गा¹
vaṅgāni / vaṅgā¹
Vocative वङ्ग
vaṅga
वङ्गे
vaṅge
वङ्गानि / वङ्गा¹
vaṅgāni / vaṅgā¹
Accusative वङ्गम्
vaṅgam
वङ्गे
vaṅge
वङ्गानि / वङ्गा¹
vaṅgāni / vaṅgā¹
Instrumental वङ्गेन
vaṅgena
वङ्गाभ्याम्
vaṅgābhyām
वङ्गैः / वङ्गेभिः¹
vaṅgaiḥ / vaṅgebhiḥ¹
Dative वङ्गाय
vaṅgāya
वङ्गाभ्याम्
vaṅgābhyām
वङ्गेभ्यः
vaṅgebhyaḥ
Ablative वङ्गात्
vaṅgāt
वङ्गाभ्याम्
vaṅgābhyām
वङ्गेभ्यः
vaṅgebhyaḥ
Genitive वङ्गस्य
vaṅgasya
वङ्गयोः
vaṅgayoḥ
वङ्गानाम्
vaṅgānām
Locative वङ्गे
vaṅge
वङ्गयोः
vaṅgayoḥ
वङ्गेषु
vaṅgeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.