वध्रि

Hindi

Etymology

Learned borrowing from Sanskrit वध्रि (vádhri). Doublet of बधिया (badhiyā).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋəd̪ʱ.ɾiː/

Adjective

वध्रि (vadhri) (indeclinable)

  1. (rare) castrated
    Synonym: बधिया (badhiyā)
    Antonym: सांड (sāṇḍ)

Noun

वध्रि (vadhri) m

  1. a castrated animal

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

The Sanskrit root is वध् (vadh, to kill, destroy [a man's ability to procreate]).

Pronunciation

Adjective

वध्रि (vadhri)

  1. castrated, emasculated, unmanly
    Synonyms: साण्ड (sāṇḍa), समुष्क (samuṣka)

Declension

Masculine i-stem declension of वध्रि (vádhri)
Singular Dual Plural
Nominative वध्रिः
vádhriḥ
वध्री
vádhrī
वध्रयः
vádhrayaḥ
Vocative वध्रे
vádhre
वध्री
vádhrī
वध्रयः
vádhrayaḥ
Accusative वध्रिम्
vádhrim
वध्री
vádhrī
वध्रीन्
vádhrīn
Instrumental वध्रिणा / वध्र्या¹
vádhriṇā / vádhryā¹
वध्रिभ्याम्
vádhribhyām
वध्रिभिः
vádhribhiḥ
Dative वध्रये / वध्र्ये²
vádhraye / vádhrye²
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Ablative वध्रेः / वध्र्यः²
vádhreḥ / vádhryaḥ²
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Genitive वध्रेः / वध्र्यः²
vádhreḥ / vádhryaḥ²
वध्र्योः
vádhryoḥ
वध्रीणाम्
vádhrīṇām
Locative वध्रौ
vádhrau
वध्र्योः
vádhryoḥ
वध्रिषु
vádhriṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of वध्रि (vádhri)
Singular Dual Plural
Nominative वध्रिः
vádhriḥ
वध्री
vádhrī
वध्रयः
vádhrayaḥ
Vocative वध्रे
vádhre
वध्री
vádhrī
वध्रयः
vádhrayaḥ
Accusative वध्रिम्
vádhrim
वध्री
vádhrī
वध्रीः
vádhrīḥ
Instrumental वध्र्या
vádhryā
वध्रिभ्याम्
vádhribhyām
वध्रिभिः
vádhribhiḥ
Dative वध्रये / वध्र्ये¹ / वध्र्यै²
vádhraye / vádhrye¹ / vádhryai²
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Ablative वध्रेः / वध्र्याः²
vádhreḥ / vádhryāḥ²
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Genitive वध्रेः / वध्र्याः²
vádhreḥ / vádhryāḥ²
वध्र्योः
vádhryoḥ
वध्रीणाम्
vádhrīṇām
Locative वध्रौ / वध्र्याम्²
vádhrau / vádhryām²
वध्र्योः
vádhryoḥ
वध्रिषु
vádhriṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of वध्रि (vádhri)
Singular Dual Plural
Nominative वध्रि
vádhri
वध्रिणी
vádhriṇī
वध्री / वध्रि / वध्रीणि¹
vádhrī / vádhri / vádhrīṇi¹
Vocative वध्रि / वध्रे
vádhri / vádhre
वध्रिणी
vádhriṇī
वध्री / वध्रि / वध्रीणि¹
vádhrī / vádhri / vádhrīṇi¹
Accusative वध्रि
vádhri
वध्रिणी
vádhriṇī
वध्री / वध्रि / वध्रीणि¹
vádhrī / vádhri / vádhrīṇi¹
Instrumental वध्रिणा / वध्र्या²
vádhriṇā / vádhryā²
वध्रिभ्याम्
vádhribhyām
वध्रिभिः
vádhribhiḥ
Dative वध्रये / वध्र्ये³
vádhraye / vádhrye³
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Ablative वध्रेः / वध्रिणः¹ / वध्र्यः³
vádhreḥ / vádhriṇaḥ¹ / vádhryaḥ³
वध्रिभ्याम्
vádhribhyām
वध्रिभ्यः
vádhribhyaḥ
Genitive वध्रेः / वध्रिणः¹ / वध्र्यः³
vádhreḥ / vádhriṇaḥ¹ / vádhryaḥ³
वध्रिणोः
vádhriṇoḥ
वध्रीणाम्
vádhrīṇām
Locative वध्रिणि
vádhriṇi
वध्रिणोः
vádhriṇoḥ
वध्रिषु
vádhriṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants

  • Prakrit: 𑀯𑀤𑁆𑀥𑀺𑀅 (vaddhia)
    Sauraseni Prakrit:
  • Hindi: वध्रि (vadhri) (learned)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.