वाण

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

वाण (vāṇa) m

  1. sound (Kir.)
  2. arrow
  3. music (especially of flutes, harps, etc.)
  4. (music) a harp with 100 strings (TS., Br., ŚrS.)

Declension

Masculine a-stem declension of वाण (vāṇa)
Singular Dual Plural
Nominative वाणः
vāṇaḥ
वाणौ
vāṇau
वाणाः / वाणासः¹
vāṇāḥ / vāṇāsaḥ¹
Vocative वाण
vāṇa
वाणौ
vāṇau
वाणाः / वाणासः¹
vāṇāḥ / vāṇāsaḥ¹
Accusative वाणम्
vāṇam
वाणौ
vāṇau
वाणान्
vāṇān
Instrumental वाणेन
vāṇena
वाणाभ्याम्
vāṇābhyām
वाणैः / वाणेभिः¹
vāṇaiḥ / vāṇebhiḥ¹
Dative वाणाय
vāṇāya
वाणाभ्याम्
vāṇābhyām
वाणेभ्यः
vāṇebhyaḥ
Ablative वाणात्
vāṇāt
वाणाभ्याम्
vāṇābhyām
वाणेभ्यः
vāṇebhyaḥ
Genitive वाणस्य
vāṇasya
वाणयोः
vāṇayoḥ
वाणानाम्
vāṇānām
Locative वाणे
vāṇe
वाणयोः
vāṇayoḥ
वाणेषु
vāṇeṣu
Notes
  • ¹Vedic

Noun

वाण (vāṇa) n

  1. the sound of a particular small hand-drum (L.)

Declension

Neuter a-stem declension of वाण (vāṇa)
Singular Dual Plural
Nominative वाणम्
vāṇam
वाणे
vāṇe
वाणानि / वाणा¹
vāṇāni / vāṇā¹
Vocative वाण
vāṇa
वाणे
vāṇe
वाणानि / वाणा¹
vāṇāni / vāṇā¹
Accusative वाणम्
vāṇam
वाणे
vāṇe
वाणानि / वाणा¹
vāṇāni / vāṇā¹
Instrumental वाणेन
vāṇena
वाणाभ्याम्
vāṇābhyām
वाणैः / वाणेभिः¹
vāṇaiḥ / vāṇebhiḥ¹
Dative वाणाय
vāṇāya
वाणाभ्याम्
vāṇābhyām
वाणेभ्यः
vāṇebhyaḥ
Ablative वाणात्
vāṇāt
वाणाभ्याम्
vāṇābhyām
वाणेभ्यः
vāṇebhyaḥ
Genitive वाणस्य
vāṇasya
वाणयोः
vāṇayoḥ
वाणानाम्
vāṇānām
Locative वाणे
vāṇe
वाणयोः
vāṇayoḥ
वाणेषु
vāṇeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.