वाहन
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /ʋɑː.ɦən/, [ʋäː.ɦə̃n̪]
Noun
वाहन • (vāhan) m
Declension
Declension of वाहन (masc cons-stem)
singular | plural | |
---|---|---|
direct | वाहन vāhan |
वाहन vāhan |
oblique | वाहन vāhan |
वाहनों vāhanõ |
vocative | वाहन vāhan |
वाहनो vāhano |
Sanskrit
Pronunciation
Noun
वाहन • (vā́hana) n
Declension
Neuter a-stem declension of वाहन (vā́hana) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | वाहनम् vā́hanam |
वाहने vā́hane |
वाहनानि / वाहना¹ vā́hanāni / vā́hanā¹ |
Vocative | वाहन vā́hana |
वाहने vā́hane |
वाहनानि / वाहना¹ vā́hanāni / vā́hanā¹ |
Accusative | वाहनम् vā́hanam |
वाहने vā́hane |
वाहनानि / वाहना¹ vā́hanāni / vā́hanā¹ |
Instrumental | वाहनेन vā́hanena |
वाहनाभ्याम् vā́hanābhyām |
वाहनैः / वाहनेभिः¹ vā́hanaiḥ / vā́hanebhiḥ¹ |
Dative | वाहनाय vā́hanāya |
वाहनाभ्याम् vā́hanābhyām |
वाहनेभ्यः vā́hanebhyaḥ |
Ablative | वाहनात् vā́hanāt |
वाहनाभ्याम् vā́hanābhyām |
वाहनेभ्यः vā́hanebhyaḥ |
Genitive | वाहनस्य vā́hanasya |
वाहनयोः vā́hanayoḥ |
वाहनानाम् vā́hanānām |
Locative | वाहने vā́hane |
वाहनयोः vā́hanayoḥ |
वाहनेषु vā́haneṣu |
Notes |
|
Descendants
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.