वाहयति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *wāźʰáyati, from Proto-Indo-Iranian *wāȷ́ʰáyati, from Proto-Indo-European *weǵʰ- (to ride). Cognate with Old English weċġan (whence English wedge).

Pronunciation

Verb

वाहयति (vāháyati) (root वह्, class 10, type P, causative)

  1. to cause to bear or carry or convey or draw, drive (a chariot), guide or ride (a horse), propel (a boat), go or travel by any vehicle
  2. to cause to guide
  3. to cause any one (+ accusative) to carry anything (+accusative) on (+locative)
  4. to cause to take in marriage
  5. to cause to be conveyed by (+instrumental)
  6. to traverse (a road)
  7. to accomplish (a journey)
  8. to employ, keep going or in work
  9. to give, administer
  10. to take in, deceive
  11. to carry hither and thither
  12. to bear (a burden)

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वाहयितुम् (vāháyitum)
Undeclinable
Infinitive वाहयितुम्
vāháyitum
Gerund वाहित्वा
vāhitvā́
Participles
Masculine/Neuter Gerundive वाहयितव्य / वाहनीय
vāhayitavyá / vāhanī́ya
Feminine Gerundive वाहयितव्या / वाहनीया
vāhayitavyā́ / vāhanī́yā
Masculine/Neuter Past Passive Participle वाहित
vāhitá
Feminine Past Passive Participle वाहिता
vāhitā́
Masculine/Neuter Past Active Participle वाहितवत्
vāhitávat
Feminine Past Active Participle वाहितवती
vāhitávatī
Present: वाहयति (vāháyáti), वाहयते (vāháyáte), वाह्यते (vāhyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third वाहयति
vāháyáti
वाहयतः
vāháyátaḥ
वाहयन्ति
vāháyánti
वाहयते
vāháyáte
वाहयेते
vāháyéte
वाहयन्ते
vāháyánte
वाह्यते
vāhyáte
वाह्येते
vāhyéte
वाह्यन्ते
vāhyánte
Second वाहयसि
vāháyási
वाहयथः
vāháyáthaḥ
वाहयथ
vāháyátha
वाहयसे
vāháyáse
वाहयेथे
vāháyéthe
वाहयध्वे
vāháyádhve
वाह्यसे
vāhyáse
वाह्येथे
vāhyéthe
वाह्यध्वे
vāhyádhve
First वाहयामि
vāháyā́mi
वाहयावः
vāháyā́vaḥ
वाहयामः
vāháyā́maḥ
वाहये
vāháyé
वाहयावहे
vāháyā́vahe
वाहयामहे
vāháyā́mahe
वाह्ये
vāhyé
वाह्यावहे
vāhyā́vahe
वाह्यामहे
vāhyā́mahe
Imperative
Third वाहयतु / वाहयतात्
vāháyátu / vāháyátāt
वाहयताम्
vāháyátām
वाहयन्तु
vāháyántu
वाहयताम्
vāháyátām
वाहयेताम्
vāháyétām
वाहयन्तम्
vāháyántam
वाह्यताम्
vāhyátām
वाह्येताम्
vāhyétām
वाह्यन्तम्
vāhyántam
Second वाहय / वाहयतात्
vāháyá / vāháyátāt
वाहयतम्
vāháyátam
वाहयत
vāháyáta
वाहयस्व
vāháyásva
वाहयेथाम्
vāháyéthām
वाहयध्वम्
vāháyádhvam
वाह्यस्व
vāhyásva
वाह्येथाम्
vāhyéthām
वाह्यध्वम्
vāhyádhvam
First वाहयानि
vāháyā́ni
वाहयाव
vāháyā́va
वाहयाम
vāháyā́ma
वाहयै
vāháyaí
वाहयावहै
vāháyā́vahai
वाहयामहै
vāháyā́mahai
वाह्यै
vāhyaí
वाह्यावहै
vāhyā́vahai
वाह्यामहै
vāhyā́mahai
Optative/Potential
Third वाहयेत्
vāháyét
वाहयेताम्
vāháyétām
वाहयेयुः
vāháyéyuḥ
वाहयेत
vāháyéta
वाहयेयाताम्
vāháyéyātām
वाहयेरन्
vāháyéran
वाह्येत
vāhyéta
वाह्येयाताम्
vāhyéyātām
वाह्येरन्
vāhyéran
Second वाहयेः
vāháyéḥ
वाहयेतम्
vāháyétam
वाहयेत
vāháyéta
वाहयेथाः
vāháyéthāḥ
वाहयेयाथाम्
vāháyéyāthām
वाहयेध्वम्
vāháyédhvam
वाह्येथाः
vāhyéthāḥ
वाह्येयाथाम्
vāhyéyāthām
वाह्येध्वम्
vāhyédhvam
First वाहयेयम्
vāháyéyam
वाहयेव
vāháyéva
वाहयेमः
vāháyémaḥ
वाहयेय
vāháyéya
वाहयेवहि
vāháyévahi
वाहयेमहि
vāháyémahi
वाह्येय
vāhyéya
वाह्येवहि
vāhyévahi
वाह्येमहि
vāhyémahi
Participles
वाहयत्
vāháyát
वाहयमान
vāháyámāna
वाह्यमान
vāhyámāna
Imperfect: अवाहयत् (ávāhayat), अवाहयत (ávāhayata), अवाह्यत (ávāhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अवाहयत्
ávāhayat
अवाहयताम्
ávāhayatām
अवाहयन्
ávāhayan
अवाहयत
ávāhayata
अवाहयेताम्
ávāhayetām
अवाहयन्त
ávāhayanta
अवाह्यत
ávāhyata
अवाह्येताम्
ávāhyetām
अवाह्यन्त
ávāhyanta
Second अवाहयः
ávāhayaḥ
अवाहयतम्
ávāhayatam
अवाहयत
ávāhayata
अवाहयथाः
ávāhayathāḥ
अवाहयेथाम्
ávāhayethām
अवाहयध्वम्
ávāhayadhvam
अवाह्यथाः
ávāhyathāḥ
अवाह्येथाम्
ávāhyethām
अवाह्यध्वम्
ávāhyadhvam
First अवाहयम्
ávāhayam
अवाहयाव
ávāhayāva
अवाहयाम
ávāhayāma
अवाहये
ávāhaye
अवाहयावहि
ávāhayāvahi
अवाहयामहि
ávāhayāmahi
अवाह्ये
ávāhye
अवाह्यावहि
ávāhyāvahi
अवाह्यामहि
ávāhyāmahi
Future: वाहयिष्यति (vāhayiṣyáti), वाहयिष्यते (vāhayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third वाहयिष्यति
vāhayiṣyáti
वाहयिष्यतः
vāhayiṣyátaḥ
वाहयिष्यन्ति
vāhayiṣyánti
वाहयिष्यते
vāhayiṣyáte
वाहयिष्येते
vāhayiṣyéte
वाहयिष्यन्ते
vāhayiṣyánte
Second वाहयिष्यसि
vāhayiṣyási
वाहयिष्यथः
vāhayiṣyáthaḥ
वाहयिष्यथ
vāhayiṣyátha
वाहयिष्यसे
vāhayiṣyáse
वाहयिष्येथे
vāhayiṣyéthe
वाहयिष्यध्वे
vāhayiṣyádhve
First वाहयिष्यामि
vāhayiṣyā́mi
वाहयिष्यावः
vāhayiṣyā́vaḥ
वाहयिष्यामः
vāhayiṣyā́maḥ
वाहयिष्ये
vāhayiṣyé
वाहयिष्यावहे
vāhayiṣyā́vahe
वाहयिष्यामहे
vāhayiṣyā́mahe
Periphrastic Indicative
Third वाहयिता
vāhayitā́
वाहयितारौ
vāhayitā́rau
वाहयितारः
vāhayitā́raḥ
वाहयिता
vāhayitā́
वाहयितारौ
vāhayitā́rau
वाहयितारः
vāhayitā́raḥ
Second वाहयितासि
vāhayitā́si
वाहयितास्थः
vāhayitā́sthaḥ
वाहयितास्थ
vāhayitā́stha
वाहयितासे
vāhayitā́se
वाहयितासाथे
vāhayitā́sāthe
वाहयिताध्वे
vāhayitā́dhve
First वाहयितास्मि
vāhayitā́smi
वाहयितास्वः
vāhayitā́svaḥ
वाहयितास्मः
vāhayitā́smaḥ
वाहयिताहे
vāhayitā́he
वाहयितास्वहे
vāhayitā́svahe
वाहयितास्महे
vāhayitā́smahe
Participles
वाहयिष्यत्
vāhayiṣyát
वाहयिष्याण
vāhayiṣyā́ṇa
Conditional: अवाहयिष्यत् (ávāhayiṣyat), अवाहयिष्यत (ávāhayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवाहयिष्यत्
ávāhayiṣyat
अवाहयिष्यताम्
ávāhayiṣyatām
अवाहयिष्यन्
ávāhayiṣyan
अवाहयिष्यत
ávāhayiṣyata
अवाहयिष्येताम्
ávāhayiṣyetām
अवाहयिष्यन्त
ávāhayiṣyanta
Second अवाहयिष्यः
ávāhayiṣyaḥ
अवाहयिष्यतम्
ávāhayiṣyatam
अवाहयिष्यत
ávāhayiṣyata
अवाहयिष्यथाः
ávāhayiṣyathāḥ
अवाहयिष्येथाम्
ávāhayiṣyethām
अवाहयिष्यध्वम्
ávāhayiṣyadhvam
First अवाहयिष्यम्
ávāhayiṣyam
अवाहयिष्याव
ávāhayiṣyāva
अवाहयिष्याम
ávāhayiṣyāma
अवाहयिष्ये
ávāhayiṣye
अवाहयिष्यावहि
ávāhayiṣyāvahi
अवाहयिष्यामहि
ávāhayiṣyāmahi
Benedictive/Precative: वाह्यात् (vāhyā́t), वाहयिषीष्ट (vāhayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third वाह्यात्
vāhyā́t
वाह्यास्ताम्
vāhyā́stām
वाह्यासुः
vāhyā́suḥ
वाहयिषीष्ट
vāhayiṣīṣṭá
वाहयिषीयास्ताम्
vāhayiṣīyā́stām
वाहयिषीरन्
vāhayiṣīrán
Second वाह्याः
vāhyā́ḥ
वाह्यास्तम्
vāhyā́stam
वाह्यास्त
vāhyā́sta
वाहयिषीष्ठाः
vāhayiṣīṣṭhā́ḥ
वाहयिषीयास्थाम्
vāhayiṣīyā́sthām
वाहयिषीध्वम्
vāhayiṣīdhvám
First वाह्यासम्
vāhyā́sam
वाह्यास्व
vāhyā́sva
वाह्यास्म
vāhyā́sma
वाहयिषीय
vāhayiṣīyá
वाहयिषीवहि
vāhayiṣīváhi
वाहयिषीमहि
vāhayiṣīmáhi
Perfect: वाहयाञ्चकार (vāhayāñcakā́ra) or वाहयाम्बभूव (vāhayāmbabhū́va) or वाहयामास (vāhayāmā́sa), वाहयाञ्चक्रे (vāhayāñcakré) or वाहयाम्बभूव (vāhayāmbabhū́va) or वाहयामास (vāhayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third वाहयाञ्चकार / वाहयाम्बभूव / वाहयामास
vāhayāñcakā́ra / vāhayāmbabhū́va / vāhayāmā́sa
वाहयाञ्चक्रतुः / वाहयाम्बभूवतुः / वाहयामासतुः
vāhayāñcakrátuḥ / vāhayāmbabhūvátuḥ / vāhayāmāsátuḥ
वाहयाञ्चक्रुः / वाहयाम्बभूवुः / वाहयामासुः
vāhayāñcakrúḥ / vāhayāmbabhūvúḥ / vāhayāmāsúḥ
वाहयाञ्चक्रे / वाहयाम्बभूव / वाहयामास
vāhayāñcakré / vāhayāmbabhū́va / vāhayāmā́sa
वाहयाञ्चक्राते / वाहयाम्बभूवतुः / वाहयामासतुः
vāhayāñcakrā́te / vāhayāmbabhūvátuḥ / vāhayāmāsátuḥ
वाहयाञ्चक्रिरे / वाहयाम्बभूवुः / वाहयामासुः
vāhayāñcakriré / vāhayāmbabhūvúḥ / vāhayāmāsúḥ
Second वाहयाञ्चकर्थ / वाहयाम्बभूविथ / वाहयामासिथ
vāhayāñcakártha / vāhayāmbabhū́vitha / vāhayāmā́sitha
वाहयाञ्चक्रथुः / वाहयाम्बभूवथुः / वाहयामासथुः
vāhayāñcakráthuḥ / vāhayāmbabhūváthuḥ / vāhayāmāsáthuḥ
वाहयाञ्चक्र / वाहयाम्बभूव / वाहयामास
vāhayāñcakrá / vāhayāmbabhūvá / vāhayāmāsá
वाहयाञ्चकृषे / वाहयाम्बभूविथ / वाहयामासिथ
vāhayāñcakṛṣé / vāhayāmbabhū́vitha / vāhayāmā́sitha
वाहयाञ्चक्राथे / वाहयाम्बभूवथुः / वाहयामासथुः
vāhayāñcakrā́the / vāhayāmbabhūváthuḥ / vāhayāmāsáthuḥ
वाहयाञ्चकृध्वे / वाहयाम्बभूव / वाहयामास
vāhayāñcakṛdhvé / vāhayāmbabhūvá / vāhayāmāsá
First वाहयाञ्चकर / वाहयाम्बभूव / वाहयामास
vāhayāñcakára / vāhayāmbabhū́va / vāhayāmā́sa
वाहयाञ्चकृव / वाहयाम्बभूविव / वाहयामासिव
vāhayāñcakṛvá / vāhayāmbabhūvivá / vāhayāmāsivá
वाहयाञ्चकृम / वाहयाम्बभूविम / वाहयामासिम
vāhayāñcakṛmá / vāhayāmbabhūvimá / vāhayāmāsimá
वाहयाञ्चक्रे / वाहयाम्बभूव / वाहयामास
vāhayāñcakré / vāhayāmbabhū́va / vāhayāmā́sa
वाहयाञ्चकृवहे / वाहयाम्बभूविव / वाहयामासिव
vāhayāñcakṛváhe / vāhayāmbabhūvivá / vāhayāmāsivá
वाहयाञ्चकृमहे / वाहयाम्बभूविम / वाहयामासिम
vāhayāñcakṛmáhe / vāhayāmbabhūvimá / vāhayāmāsimá
Participles
वाहयाञ्चकृवांस् / वाहयाम्बभूवांस् / वाहयामासिवांस्
vāhayāñcakṛvā́ṃs / vāhayāmbabhūvā́ṃs / vāhayāmāsivā́ṃs
वाहयाञ्चक्रान / वाहयाम्बभूवांस् / वाहयामासिवांस्
vāhayāñcakrāná / vāhayāmbabhūvā́ṃs / vāhayāmāsivā́ṃs

References

Monier Williams (1899), वाहयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 933.

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.