विद्यादेवी

Sanskrit

Alternative scripts

Etymology

From विद्या (vidyā́, learning) + देवी (dévī, devī́, goddess).

Pronunciation

Noun

विद्यादेवी (vidyādevī) f

  1. a female divinity peculiar to the Jains (16 are named)

Declension

Feminine ī-stem declension of विद्यादेवी (vidyādevī)
Singular Dual Plural
Nominative विद्यादेवी
vidyādevī
विद्यादेव्यौ / विद्यादेवी¹
vidyādevyau / vidyādevī¹
विद्यादेव्यः / विद्यादेवीः¹
vidyādevyaḥ / vidyādevīḥ¹
Vocative विद्यादेवि
vidyādevi
विद्यादेव्यौ / विद्यादेवी¹
vidyādevyau / vidyādevī¹
विद्यादेव्यः / विद्यादेवीः¹
vidyādevyaḥ / vidyādevīḥ¹
Accusative विद्यादेवीम्
vidyādevīm
विद्यादेव्यौ / विद्यादेवी¹
vidyādevyau / vidyādevī¹
विद्यादेवीः
vidyādevīḥ
Instrumental विद्यादेव्या
vidyādevyā
विद्यादेवीभ्याम्
vidyādevībhyām
विद्यादेवीभिः
vidyādevībhiḥ
Dative विद्यादेव्यै
vidyādevyai
विद्यादेवीभ्याम्
vidyādevībhyām
विद्यादेवीभ्यः
vidyādevībhyaḥ
Ablative विद्यादेव्याः
vidyādevyāḥ
विद्यादेवीभ्याम्
vidyādevībhyām
विद्यादेवीभ्यः
vidyādevībhyaḥ
Genitive विद्यादेव्याः
vidyādevyāḥ
विद्यादेव्योः
vidyādevyoḥ
विद्यादेवीनाम्
vidyādevīnām
Locative विद्यादेव्याम्
vidyādevyām
विद्यादेव्योः
vidyādevyoḥ
विद्यादेवीषु
vidyādevīṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.