विधान

Sanskrit

Adjective

विधान (vidhāna)

  1. disposing, arranging, regulating (Vait.)
  2. acting, performing (MW.)
  3. possessing (MW.)

Declension

Masculine a-stem declension of विधान
Nom. sg. विधानः (vidhānaḥ)
Gen. sg. विधानस्य (vidhānasya)
Singular Dual Plural
Nominative विधानः (vidhānaḥ) विधानौ (vidhānau) विधानाः (vidhānāḥ)
Vocative विधान (vidhāna) विधानौ (vidhānau) विधानाः (vidhānāḥ)
Accusative विधानम् (vidhānam) विधानौ (vidhānau) विधानान् (vidhānān)
Instrumental विधानेन (vidhānena) विधानाभ्याम् (vidhānābhyām) विधानैः (vidhānaiḥ)
Dative विधानाय (vidhānāya) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
Ablative विधानात् (vidhānāt) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
Genitive विधानस्य (vidhānasya) विधानयोः (vidhānayoḥ) विधानानाम् (vidhānānām)
Locative विधाने (vidhāne) विधानयोः (vidhānayoḥ) विधानेषु (vidhāneṣu)
Feminine ī-stem declension of विधान
Nom. sg. विधानी (vidhānī)
Gen. sg. विधान्याः (vidhānyāḥ)
Singular Dual Plural
Nominative विधानी (vidhānī) विधान्यौ (vidhānyau) विधान्यः (vidhānyaḥ)
Vocative विधानि (vidhāni) विधान्यौ (vidhānyau) विधान्यः (vidhānyaḥ)
Accusative विधानीम् (vidhānīm) विधान्यौ (vidhānyau) विधानीः (vidhānīḥ)
Instrumental विधान्या (vidhānyā) विधानीभ्याम् (vidhānībhyām) विधानीभिः (vidhānībhiḥ)
Dative विधान्यै (vidhānyai) विधानीभ्याम् (vidhānībhyām) विधानीभ्यः (vidhānībhyaḥ)
Ablative विधान्याः (vidhānyāḥ) विधानीभ्याम् (vidhānībhyām) विधानीभ्यः (vidhānībhyaḥ)
Genitive विधान्याः (vidhānyāḥ) विधान्योः (vidhānyoḥ) विधानीनाम् (vidhānīnām)
Locative विधान्याम् (vidhānyām) विधान्योः (vidhānyoḥ) विधानीषु (vidhānīṣu)
Neuter a-stem declension of विधान
Nom. sg. विधानम् (vidhānam)
Gen. sg. विधानस्य (vidhānasya)
Singular Dual Plural
Nominative विधानम् (vidhānam) विधाने (vidhāne) विधानानि (vidhānāni)
Vocative विधान (vidhāna) विधाने (vidhāne) विधानानि (vidhānāni)
Accusative विधानम् (vidhānam) विधाने (vidhāne) विधानानि (vidhānāni)
Instrumental विधानेन (vidhānena) विधानाभ्याम् (vidhānābhyām) विधानैः (vidhānaiḥ)
Dative विधानाय (vidhānāya) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
Ablative विधानात् (vidhānāt) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
Genitive विधानस्य (vidhānasya) विधानयोः (vidhānayoḥ) विधानानाम् (vidhānānām)
Locative विधाने (vidhāne) विधानयोः (vidhānayoḥ) विधानेषु (vidhāneṣu)

Noun

विधान (vidhāna) n

  1. order, measure, arrangement (RV., etc.)
  2. rule, regulation (RV., etc.)
  3. method, manner (RV., etc.)
  4. medical prescription (Suśr.)
  5. diet (Suśr.)
  6. fate (MBh., Kāv.)
  7. management (Mn., MBh., etc.)
  8. means (Pañcat.)
  9. setting up of machines (Yājñ.)
  10. creation (Kum., Ragh.)
  11. performance, execution, action (Mn., MBh., etc.)
  12. enumeration of particulars (Suśr.)
  13. (drama) ambivalence (Sāh., Pratāp.)
  14. (grammar) affixing, taking an affix (W.)
  15. elephant food (L.)
  16. worship (L.)
  17. wealth, wages (L.)
  18. sending (L.)
  19. an act of hostility (L.)

Declension

Neuter a-stem declension of विधान
Nom. sg. विधानम् (vidhānam)
Gen. sg. विधानस्य (vidhānasya)
Singular Dual Plural
Nominative विधानम् (vidhānam) विधाने (vidhāne) विधानानि (vidhānāni)
Vocative विधान (vidhāna) विधाने (vidhāne) विधानानि (vidhānāni)
Accusative विधानम् (vidhānam) विधाने (vidhāne) विधानानि (vidhānāni)
Instrumental विधानेन (vidhānena) विधानाभ्याम् (vidhānābhyām) विधानैः (vidhānaiḥ)
Dative विधानाय (vidhānāya) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
Ablative विधानात् (vidhānāt) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
Genitive विधानस्य (vidhānasya) विधानयोः (vidhānayoḥ) विधानानाम् (vidhānānām)
Locative विधाने (vidhāne) विधानयोः (vidhānayoḥ) विधानेषु (vidhāneṣu)

Proper noun

विधान (vidhāna) m

  1. name of a sadhya (Hariv.)

Declension

Masculine a-stem declension of विधान
Nom. sg. विधानः (vidhānaḥ)
Gen. sg. विधानस्य (vidhānasya)
Singular Dual Plural
Nominative विधानः (vidhānaḥ) विधानौ (vidhānau) विधानाः (vidhānāḥ)
Vocative विधान (vidhāna) विधानौ (vidhānau) विधानाः (vidhānāḥ)
Accusative विधानम् (vidhānam) विधानौ (vidhānau) विधानान् (vidhānān)
Instrumental विधानेन (vidhānena) विधानाभ्याम् (vidhānābhyām) विधानैः (vidhānaiḥ)
Dative विधानाय (vidhānāya) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
Ablative विधानात् (vidhānāt) विधानाभ्याम् (vidhānābhyām) विधानेभ्यः (vidhānebhyaḥ)
Genitive विधानस्य (vidhānasya) विधानयोः (vidhānayoḥ) विधानानाम् (vidhānānām)
Locative विधाने (vidhāne) विधानयोः (vidhānayoḥ) विधानेषु (vidhāneṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.