विपाशा

Sanskrit

Alternative scripts

Etymology

From earlier Vedic विपाश् (vipāś), see there for more.

Pronunciation

Proper noun

विपाशा (vipāśā) f

  1. the Beas river

Declension

Feminine ā-stem declension of विपाशा (vipāśā)
Singular Dual Plural
Nominative विपाशा
vipāśā
विपाशे
vipāśe
विपाशाः
vipāśāḥ
Vocative विपाशे
vipāśe
विपाशे
vipāśe
विपाशाः
vipāśāḥ
Accusative विपाशाम्
vipāśām
विपाशे
vipāśe
विपाशाः
vipāśāḥ
Instrumental विपाशया / विपाशा¹
vipāśayā / vipāśā¹
विपाशाभ्याम्
vipāśābhyām
विपाशाभिः
vipāśābhiḥ
Dative विपाशायै
vipāśāyai
विपाशाभ्याम्
vipāśābhyām
विपाशाभ्यः
vipāśābhyaḥ
Ablative विपाशायाः
vipāśāyāḥ
विपाशाभ्याम्
vipāśābhyām
विपाशाभ्यः
vipāśābhyaḥ
Genitive विपाशायाः
vipāśāyāḥ
विपाशयोः
vipāśayoḥ
विपाशानाम्
vipāśānām
Locative विपाशायाम्
vipāśāyām
विपाशयोः
vipāśayoḥ
विपाशासु
vipāśāsu
Notes
  • ¹Vedic

Descendants

  • Punjabi: ਬਿਆਸ (biāsa)
  • Ancient Greek: Ὕφασις (Húphasis)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.