वृक्क

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *wr̥tkás (kidney). Cognate with Avestan 𐬬𐬆𐬭𐬆𐬜𐬐𐬀 (vərəδka), Middle Persian gwltk’ (gurdag), whence modern Persian گرده (gorde, kidney).

Pronunciation

  • (Vedic) IPA(key): /ʋr̩k.kɐ́/, [ʋr̩k̚.kɐ́]
  • (Classical) IPA(key): /ˈʋr̩k.kɐ/, [ˈʋr̩k̚.kɐ]

Noun

वृक्क (vṛkká) m

  1. kidney

Declension

Masculine a-stem declension of वृक्क (vṛkká)
Singular Dual Plural
Nominative वृक्कः
vṛkkáḥ
वृक्कौ
vṛkkaú
वृक्काः / वृक्कासः¹
vṛkkā́ḥ / vṛkkā́saḥ¹
Vocative वृक्क
vṛ́kka
वृक्कौ
vṛ́kkau
वृक्काः / वृक्कासः¹
vṛ́kkāḥ / vṛ́kkāsaḥ¹
Accusative वृक्कम्
vṛkkám
वृक्कौ
vṛkkaú
वृक्कान्
vṛkkā́n
Instrumental वृक्केण
vṛkkéṇa
वृक्काभ्याम्
vṛkkā́bhyām
वृक्कैः / वृक्केभिः¹
vṛkkaíḥ / vṛkkébhiḥ¹
Dative वृक्काय
vṛkkā́ya
वृक्काभ्याम्
vṛkkā́bhyām
वृक्केभ्यः
vṛkkébhyaḥ
Ablative वृक्कात्
vṛkkā́t
वृक्काभ्याम्
vṛkkā́bhyām
वृक्केभ्यः
vṛkkébhyaḥ
Genitive वृक्कस्य
vṛkkásya
वृक्कयोः
vṛkkáyoḥ
वृक्काणाम्
vṛkkā́ṇām
Locative वृक्के
vṛkké
वृक्कयोः
vṛkkáyoḥ
वृक्केषु
vṛkkéṣu
Notes
  • ¹Vedic

Descendants

  • Dardic:
    • Kalasha: bruk
    • Khowar: برُوک (bruk)
    • Phalura: bhruk
  • Pali: vakka
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.