वेश्या

See also: वैश्य

Hindi

Etymology

Borrowed from Sanskrit वेश्या (veśyā).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋeːʃ.jɑː/, [ʋeːʃ.jäː]

Noun

वेश्या (veśyā) f

  1. prostitute
    Synonyms: गणिका (gaṇikā), ख़ानगी (xāngī), रंडी (raṇḍī)

Declension

Derived terms

Sanskrit

Alternative scripts

Etymology

From the root वेश् (veś) or वेस् (ves, to settle).

Pronunciation

Noun

वेश्या (veśyā) f

  1. prostitute
    Synonym: गणिका (gaṇikā)

Declension

Feminine ā-stem declension of वेश्या (veśyā)
Singular Dual Plural
Nominative वेश्या
veśyā
वेश्ये
veśye
वेश्याः
veśyāḥ
Vocative वेश्ये
veśye
वेश्ये
veśye
वेश्याः
veśyāḥ
Accusative वेश्याम्
veśyām
वेश्ये
veśye
वेश्याः
veśyāḥ
Instrumental वेश्यया / वेश्या¹
veśyayā / veśyā¹
वेश्याभ्याम्
veśyābhyām
वेश्याभिः
veśyābhiḥ
Dative वेश्यायै
veśyāyai
वेश्याभ्याम्
veśyābhyām
वेश्याभ्यः
veśyābhyaḥ
Ablative वेश्यायाः
veśyāyāḥ
वेश्याभ्याम्
veśyābhyām
वेश्याभ्यः
veśyābhyaḥ
Genitive वेश्यायाः
veśyāyāḥ
वेश्ययोः
veśyayoḥ
वेश्यानाम्
veśyānām
Locative वेश्यायाम्
veśyāyām
वेश्ययोः
veśyayoḥ
वेश्यासु
veśyāsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.