शक्नोति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *śaknáwti, from Proto-Indo-Iranian *ćaknáwti, from Proto-Indo-European *ḱak-néw-ti, from *ḱak- (to be able). Cognate with Avestan 𐬯𐬀𐬐- (sak-, to agree).

Pronunciation

Verb

शक्नोति (śaknóti) (root शक्, class 5, type P)

  1. to be strong or powerful, be able
  2. to help
  3. to yield, give way
  4. to be compelled

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: शक्तुम् (śáktum)
Undeclinable
Infinitive शक्तुम्
śáktum
Gerund शक्त्वा
śaktvā
Participles
Masculine/Neuter Gerundive शक्य / शक्तव्य / शकनीय
śákya / śaktavya / śakanīya
Feminine Gerundive शक्या / शक्तव्या / शकनीया
śákyā / śaktavyā / śakanīyā
Masculine/Neuter Past Passive Participle शक्त
śakta
Feminine Past Passive Participle शक्ता
śaktā
Masculine/Neuter Past Active Participle शक्तवत्
śaktavat
Feminine Past Active Participle शक्तवती
śaktavatī
Present: शक्नोति (śaknóti), शक्नुते (śaknuté), शक्यते (śakyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third शक्नोति
śaknóti
शक्नुतः
śaknutáḥ
शक्नुवन्ति
śaknuvánti
शक्नुते
śaknuté
शक्नुवाते
śaknuvā́te
शक्नुवते
śaknuváte
शक्यते
śakyáte
शक्येते
śakyéte
शक्यन्ते
śakyánte
Second शक्नोषि
śaknóṣi
शक्नुथः
śaknutháḥ
शक्नुथ
śaknuthá
शक्नुषे
śaknuṣé
शक्नुवाथे
śaknuvā́the
शक्नुध्वे
śaknudhvé
शक्यसे
śakyáse
शक्येथे
śakyéthe
शक्यध्वे
śakyádhve
First शक्नोमि
śaknómi
शक्नुवः
śaknuváḥ
शक्नुमः
śaknumáḥ
शक्नुवे
śaknuvé
शक्नुवहे
śaknuváhe
शक्नुमहे
śaknumáhe
शक्ये
śakyé
शक्यावहे
śakyā́vahe
शक्यामहे
śakyā́mahe
Imperative
Third शक्नुतु / शक्नुतात्
śaknutú / śaknutā́t
शक्नुताम्
śaknutā́m
शक्नुवन्तु
śaknuvántu
शक्नुताम्
śaknutā́m
शक्नुवाताम्
śaknuvā́tām
शक्नुवताम्
śaknuvátām
शक्यताम्
śakyátām
शक्येताम्
śakyétām
शक्यन्तम्
śakyántam
Second शक्नुधि / शक्नुतात्
śaknudhí / śaknutā́t
शक्नुतम्
śaknutám
शक्नुत
śaknutá
शक्नुष्व
śaknuṣvá
शक्नुवाथाम्
śaknuvā́thām
शक्नुध्वम्
śaknudhvám
शक्यस्व
śakyásva
शक्येथाम्
śakyéthām
शक्यध्वम्
śakyádhvam
First शक्नवानि
śaknávāni
शक्नवाव
śaknávāva
शक्नवाम
śaknávāma
शक्नवै
śaknávai
शक्नवावहै
śaknávāvahai
शक्नवामहै
śaknávāmahai
शक्यै
śakyaí
शक्यावहै
śakyā́vahai
शक्यामहै
śakyā́mahai
Optative/Potential
Third शक्नुयात्
śaknuyā́t
शक्नुयाताम्
śaknuyā́tām
शक्नुयुः
śaknuyúḥ
शक्नुवीत
śaknuvītá
शक्नुवीयाताम्
śaknuvīyā́tām
शक्नुवीरन्
śaknuvīrán
शक्येत
śakyéta
शक्येयाताम्
śakyéyātām
शक्येरन्
śakyéran
Second शक्नुयाः
śaknuyā́ḥ
शक्नुयातम्
śaknuyā́tam
शक्नुयात
śaknuyā́ta
शक्नुवीथाः
śaknuvīthā́ḥ
शक्नुवीयाथाम्
śaknuvīyā́thām
शक्नुवीध्वम्
śaknuvīdhvám
शक्येथाः
śakyéthāḥ
शक्येयाथाम्
śakyéyāthām
शक्येध्वम्
śakyédhvam
First शक्नुयाम्
śaknuyā́m
शक्नुयाव
śaknuyā́va
शक्नुयाम
śaknuyā́ma
शक्नुवीय
śaknuvīyá
शक्नुवीवहि
śaknuvīváhi
शक्नुवीमहि
śaknuvīmáhi
शक्येय
śakyéya
शक्येवहि
śakyévahi
शक्येमहि
śakyémahi
Participles
शक्नुवत्
śaknuvát
शक्नुवान
śaknuvā́na
शक्यमान
śakyámāna
Imperfect: अशक्नोत् (áśaknot), अशक्नुत (áśaknuta), अशक्यत (áśakyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अशक्नोत्
áśaknot
अशक्नुताम्
áśaknutām
अशक्नुवन्
áśaknuvan
अशक्नुत
áśaknuta
अशक्नुवाताम्
áśaknuvātām
अशक्नुवताम्
áśaknuvatām
अशक्यत
áśakyata
अशक्येताम्
áśakyetām
अशक्यन्त
áśakyanta
Second अशक्नोः
áśaknoḥ
अशक्नुतम्
áśaknutam
अशक्नुत
áśaknuta
अशक्नुथाः
áśaknuthāḥ
अशक्नुवाथाम्
áśaknuvāthām
अशक्नुध्वम्
áśaknudhvam
अशक्यथाः
áśakyathāḥ
अशक्येथाम्
áśakyethām
अशक्यध्वम्
áśakyadhvam
First अशक्नवम्
áśaknavam
अशक्नुव
áśaknuva
अशक्नुम
áśaknuma
अशक्नुवि
áśaknuvi
अशक्नुवहि
áśaknuvahi
अशक्नुमहि
áśaknumahi
अशक्ये
áśakye
अशक्यावहि
áśakyāvahi
अशक्यामहि
áśakyāmahi
Future: शक्ष्यति (śakṣyáti), शक्ष्यते (śakṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third शक्ष्यति
śakṣyáti
शक्ष्यतः
śakṣyátaḥ
शक्ष्यन्ति
śakṣyánti
शक्ष्यते
śakṣyáte
शक्ष्येते
śakṣyéte
शक्ष्यन्ते
śakṣyánte
Second शक्ष्यसि
śakṣyási
शक्ष्यथः
śakṣyáthaḥ
शक्ष्यथ
śakṣyátha
शक्ष्यसे
śakṣyáse
शक्ष्येथे
śakṣyéthe
शक्ष्यध्वे
śakṣyádhve
First शक्ष्यामि
śakṣyā́mi
शक्ष्यावः
śakṣyā́vaḥ
शक्ष्यामः
śakṣyā́maḥ
शक्ष्ये
śakṣyé
शक्ष्यावहे
śakṣyā́vahe
शक्ष्यामहे
śakṣyā́mahe
Periphrastic Indicative
Third शक्ता
śaktā́
शक्तारौ
śaktā́rau
शक्तारः
śaktā́raḥ
शक्ता
śaktā́
शक्तारौ
śaktā́rau
शक्तारः
śaktā́raḥ
Second शक्तासि
śaktā́si
शक्तास्थः
śaktā́sthaḥ
शक्तास्थ
śaktā́stha
शक्तासे
śaktā́se
शक्तासाथे
śaktā́sāthe
शक्ताध्वे
śaktā́dhve
First शक्तास्मि
śaktā́smi
शक्तास्वः
śaktā́svaḥ
शक्तास्मः
śaktā́smaḥ
शक्ताहे
śaktā́he
शक्तास्वहे
śaktā́svahe
शक्तास्महे
śaktā́smahe
Participles
शक्ष्यत्
śakṣyát
शक्ष्याण
śakṣyā́ṇa
Conditional: अशक्ष्यत् (áśakṣyat), अशक्ष्यत (áśakṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशक्ष्यत्
áśakṣyat
अशक्ष्यताम्
áśakṣyatām
अशक्ष्यन्
áśakṣyan
अशक्ष्यत
áśakṣyata
अशक्ष्येताम्
áśakṣyetām
अशक्ष्यन्त
áśakṣyanta
Second अशक्ष्यः
áśakṣyaḥ
अशक्ष्यतम्
áśakṣyatam
अशक्ष्यत
áśakṣyata
अशक्ष्यथाः
áśakṣyathāḥ
अशक्ष्येथाम्
áśakṣyethām
अशक्ष्यध्वम्
áśakṣyadhvam
First अशक्ष्यम्
áśakṣyam
अशक्ष्याव
áśakṣyāva
अशक्ष्याम
áśakṣyāma
अशक्ष्ये
áśakṣye
अशक्ष्यावहि
áśakṣyāvahi
अशक्ष्यामहि
áśakṣyāmahi
Aorist: अशकत् (áśakat), अशक्त (áśakta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशकत्
áśakat
अशकताम्
áśakatām
अशकन्
áśakan
अशक्त
áśakta
अशक्षाताम्
áśakṣātām
अशक्षत
áśakṣata
Second अशकः
áśakaḥ
अशकतम्
áśakatam
अशकत
áśakata
अशक्थाः
áśakthāḥ
अशक्षाथाम्
áśakṣāthām
अशग्ध्वम्
áśagdhvam
First अशकम्
áśakam
अशकाव
áśakāva
अशकाम
áśakāma
अशक्षि
áśakṣi
अशक्ष्वहि
áśakṣvahi
अशक्ष्महि
áśakṣmahi
Benedictive/Precative: शक्यात् (śakyā́t), शक्षीष्ट (śakṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third शक्यात्
śakyā́t
शक्यास्ताम्
śakyā́stām
शक्यासुः
śakyā́suḥ
शक्षीष्ट
śakṣīṣṭá
शक्षीयास्ताम्
śakṣīyā́stām
शक्षीरन्
śakṣīrán
Second शक्याः
śakyā́ḥ
शक्यास्तम्
śakyā́stam
शक्यास्त
śakyā́sta
शक्षीष्ठाः
śakṣīṣṭhā́ḥ
शक्षीयास्थाम्
śakṣīyā́sthām
शक्षीध्वम्
śakṣīdhvám
First शक्यासम्
śakyā́sam
शक्यास्व
śakyā́sva
शक्यास्म
śakyā́sma
शक्षीय
śakṣīyá
शक्षीवहि
śakṣīváhi
शक्षीमहि
śakṣīmáhi
Perfect: शशाक (śaśā́ka), शेके (śeké)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third शशाक
śaśā́ka
शेकतुः
śekátuḥ
शेकुः
śekúḥ
शेके
śeké
शेकाते
śekā́te
शेकिरे
śekiré
Second शशकिथ
śaśakitha
शेकथुः
śekáthuḥ
शेक
śeká
शेकिषे
śekiṣé
शेकाथे
śekā́the
शेकिध्वे
śekidhvé
First शशक
śaśaka
शेकिव
śekivá
शेकिम
śekimá
शेके
śeké
शेकिवहे
śekiváhe
शेकिमाहे
śekimā́he
Participles
शेकिवांस्
śekivā́ṃs
शेकान
śekāná

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.