शाण

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃɑːɳ/, [ʃä̃ːɳ]

Etymology 1

From Sanskrit शाणा (śāṇā, grindstone).

Noun

शाण (śāṇ) m

  1. grindstone
Declension

Etymology 2

From Sanskrit शाणा (śāṇá, hempen).

Noun

शाण (śāṇ) m

  1. cloth made of hemp or of flax
Declension

References

Sanskrit

Alternative forms

Pronunciation

Noun

शाण (śāṇa) m (feminine शाणा)

  1. whetstone
  2. touchstone
  3. saw
Declension
Masculine a-stem declension of शाण (śāṇa)
Singular Dual Plural
Nominative शाणः
śāṇaḥ
शाणौ
śāṇau
शाणाः / शाणासः¹
śāṇāḥ / śāṇāsaḥ¹
Vocative शाण
śāṇa
शाणौ
śāṇau
शाणाः / शाणासः¹
śāṇāḥ / śāṇāsaḥ¹
Accusative शाणम्
śāṇam
शाणौ
śāṇau
शाणान्
śāṇān
Instrumental शाणेन
śāṇena
शाणाभ्याम्
śāṇābhyām
शाणैः / शाणेभिः¹
śāṇaiḥ / śāṇebhiḥ¹
Dative शाणाय
śāṇāya
शाणाभ्याम्
śāṇābhyām
शाणेभ्यः
śāṇebhyaḥ
Ablative शाणात्
śāṇāt
शाणाभ्याम्
śāṇābhyām
शाणेभ्यः
śāṇebhyaḥ
Genitive शाणस्य
śāṇasya
शाणयोः
śāṇayoḥ
शाणानाम्
śāṇānām
Locative शाणे
śāṇe
शाणयोः
śāṇayoḥ
शाणेषु
śāṇeṣu
Notes
  • ¹Vedic
Descendants
  • Pali: sāṇa
  • Prakrit: 𑀲𑀸𑀡 (sāṇa)
    • Central:
      • Sauraseni Prakrit:
        • Hindustani: sān
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: সান (xan)
        • Bengali: সান (śan)
        • Bihari: सान (sān)
        • Oriya: ସାଣ (saṇô)
    • Northern:
      • Khasa Prakrit:
        • Central Pahari:
          • Kumaoni: साणो (sāṇo)
        • Eastern Pahari:
          • Nepali: सान (sān)
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Punjabi: sāṇ
            Gurmukhi script: ਸਾਣ
            Shahmukhi script: سَاݨ
    • Southern:
      • Helu:
        • Dhivehi: ހަނު (hanu)
        • Sinhalese: සණ (saṇa)
      • Maharastri Prakrit:
        • Konkani: sāṇa
          Devanagari script: साण
          Latin script: sann
          Kannada script: ಸಾಣ
        • Marathi: साण (sāṇ), साणा (sāṇā)

Etymology 2

From शण (śaṇá, a kind of hemp).

Pronunciation

Adjective

शाण (śāṇá)

  1. made of hemp or flax; hempen; flaxen
Declension
Masculine a-stem declension of शाण (śāṇá)
Singular Dual Plural
Nominative शाणः
śāṇáḥ
शाणौ
śāṇaú
शाणाः / शाणासः¹
śāṇā́ḥ / śāṇā́saḥ¹
Vocative शाण
śā́ṇa
शाणौ
śā́ṇau
शाणाः / शाणासः¹
śā́ṇāḥ / śā́ṇāsaḥ¹
Accusative शाणम्
śāṇám
शाणौ
śāṇaú
शाणान्
śāṇā́n
Instrumental शाणेन
śāṇéna
शाणाभ्याम्
śāṇā́bhyām
शाणैः / शाणेभिः¹
śāṇaíḥ / śāṇébhiḥ¹
Dative शाणाय
śāṇā́ya
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Ablative शाणात्
śāṇā́t
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Genitive शाणस्य
śāṇásya
शाणयोः
śāṇáyoḥ
शाणानाम्
śāṇā́nām
Locative शाणे
śāṇé
शाणयोः
śāṇáyoḥ
शाणेषु
śāṇéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शाणी (śāṇī)
Singular Dual Plural
Nominative शाणी
śāṇī
शाण्यौ / शाणी¹
śāṇyau / śāṇī¹
शाण्यः / शाणीः¹
śāṇyaḥ / śāṇīḥ¹
Vocative शाणि
śāṇi
शाण्यौ / शाणी¹
śāṇyau / śāṇī¹
शाण्यः / शाणीः¹
śāṇyaḥ / śāṇīḥ¹
Accusative शाणीम्
śāṇīm
शाण्यौ / शाणी¹
śāṇyau / śāṇī¹
शाणीः
śāṇīḥ
Instrumental शाण्या
śāṇyā
शाणीभ्याम्
śāṇībhyām
शाणीभिः
śāṇībhiḥ
Dative शाण्यै
śāṇyai
शाणीभ्याम्
śāṇībhyām
शाणीभ्यः
śāṇībhyaḥ
Ablative शाण्याः
śāṇyāḥ
शाणीभ्याम्
śāṇībhyām
शाणीभ्यः
śāṇībhyaḥ
Genitive शाण्याः
śāṇyāḥ
शाण्योः
śāṇyoḥ
शाणीनाम्
śāṇīnām
Locative शाण्याम्
śāṇyām
शाण्योः
śāṇyoḥ
शाणीषु
śāṇīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शाण (śāṇá)
Singular Dual Plural
Nominative शाणम्
śāṇám
शाणे
śāṇé
शाणानि / शाणा¹
śāṇā́ni / śāṇā́¹
Vocative शाण
śā́ṇa
शाणे
śā́ṇe
शाणानि / शाणा¹
śā́ṇāni / śā́ṇā¹
Accusative शाणम्
śāṇám
शाणे
śāṇé
शाणानि / शाणा¹
śāṇā́ni / śāṇā́¹
Instrumental शाणेन
śāṇéna
शाणाभ्याम्
śāṇā́bhyām
शाणैः / शाणेभिः¹
śāṇaíḥ / śāṇébhiḥ¹
Dative शाणाय
śāṇā́ya
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Ablative शाणात्
śāṇā́t
शाणाभ्याम्
śāṇā́bhyām
शाणेभ्यः
śāṇébhyaḥ
Genitive शाणस्य
śāṇásya
शाणयोः
śāṇáyoḥ
शाणानाम्
śāṇā́nām
Locative शाणे
śāṇé
शाणयोः
śāṇáyoḥ
शाणेषु
śāṇéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.