शैव

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of शिव (śivá).

Pronunciation

Adjective

शैव (śaiva)

  1. relating to, belonging to, or sacred to Shiva

Declension

Masculine a-stem declension of शैव (śaiva)
Singular Dual Plural
Nominative शैवः
śaivaḥ
शैवौ
śaivau
शैवाः / शैवासः¹
śaivāḥ / śaivāsaḥ¹
Vocative शैव
śaiva
शैवौ
śaivau
शैवाः / शैवासः¹
śaivāḥ / śaivāsaḥ¹
Accusative शैवम्
śaivam
शैवौ
śaivau
शैवान्
śaivān
Instrumental शैवेन
śaivena
शैवाभ्याम्
śaivābhyām
शैवैः / शैवेभिः¹
śaivaiḥ / śaivebhiḥ¹
Dative शैवाय
śaivāya
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Ablative शैवात्
śaivāt
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Genitive शैवस्य
śaivasya
शैवयोः
śaivayoḥ
शैवानाम्
śaivānām
Locative शैवे
śaive
शैवयोः
śaivayoḥ
शैवेषु
śaiveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शैवी (śaivī)
Singular Dual Plural
Nominative शैवी
śaivī
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैव्यः / शैवीः¹
śaivyaḥ / śaivīḥ¹
Vocative शैवि
śaivi
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैव्यः / शैवीः¹
śaivyaḥ / śaivīḥ¹
Accusative शैवीम्
śaivīm
शैव्यौ / शैवी¹
śaivyau / śaivī¹
शैवीः
śaivīḥ
Instrumental शैव्या
śaivyā
शैवीभ्याम्
śaivībhyām
शैवीभिः
śaivībhiḥ
Dative शैव्यै
śaivyai
शैवीभ्याम्
śaivībhyām
शैवीभ्यः
śaivībhyaḥ
Ablative शैव्याः
śaivyāḥ
शैवीभ्याम्
śaivībhyām
शैवीभ्यः
śaivībhyaḥ
Genitive शैव्याः
śaivyāḥ
शैव्योः
śaivyoḥ
शैवीनाम्
śaivīnām
Locative शैव्याम्
śaivyām
शैव्योः
śaivyoḥ
शैवीषु
śaivīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of शैव (śaiva)
Singular Dual Plural
Nominative शैवम्
śaivam
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Vocative शैव
śaiva
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Accusative शैवम्
śaivam
शैवे
śaive
शैवानि / शैवा¹
śaivāni / śaivā¹
Instrumental शैवेन
śaivena
शैवाभ्याम्
śaivābhyām
शैवैः / शैवेभिः¹
śaivaiḥ / śaivebhiḥ¹
Dative शैवाय
śaivāya
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Ablative शैवात्
śaivāt
शैवाभ्याम्
śaivābhyām
शैवेभ्यः
śaivebhyaḥ
Genitive शैवस्य
śaivasya
शैवयोः
śaivayoḥ
शैवानाम्
śaivānām
Locative शैवे
śaive
शैवयोः
śaivayoḥ
शैवेषु
śaiveṣu
Notes
  • ¹Vedic

Noun

शैव (śaiva) m

  1. a worshipper of Shiva, a follower of Shaivism

Descendants

  • Assamese: শৈব (xoibo)
  • Bengali: শৈব (śoib)
  • English: Saiva
  • Gujarati: શૈવ (śaiv)
  • Hindi: शैव (śaiv)
  • Kannada: ಶೈವ (śaiva)
  • Old Marathi:
    Devanagari: शैव (śaiva)
    Modi: 𑘫𑘺𑘪 (śaiva)
  • Punjabi: ਸ਼ੈਵ (śaiv)
  • Sinhalese: ශෛව (śaiwa)
  • Tamil: சைவ (caiva)
  • Telugu: శైవము (śaivamu), Telugu: శైవుడు (śaivuḍu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.