संन्यासिन्
Sanskrit
Pronunciation
Declension
Masculine in-stem declension of संन्यासिन् (saṃnyāsin) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | संन्यासी saṃnyāsī |
संन्यासिनौ / संन्यासिना¹ saṃnyāsinau / saṃnyāsinā¹ |
संन्यासिनः saṃnyāsinaḥ |
Vocative | संन्यासिन् saṃnyāsin |
संन्यासिनौ / संन्यासिना¹ saṃnyāsinau / saṃnyāsinā¹ |
संन्यासिनः saṃnyāsinaḥ |
Accusative | संन्यासिनम् saṃnyāsinam |
संन्यासिनौ / संन्यासिना¹ saṃnyāsinau / saṃnyāsinā¹ |
संन्यासिनः saṃnyāsinaḥ |
Instrumental | संन्यासिना saṃnyāsinā |
संन्यासिभ्याम् saṃnyāsibhyām |
संन्यासिभिः saṃnyāsibhiḥ |
Dative | संन्यासिने saṃnyāsine |
संन्यासिभ्याम् saṃnyāsibhyām |
संन्यासिभ्यः saṃnyāsibhyaḥ |
Ablative | संन्यासिनः saṃnyāsinaḥ |
संन्यासिभ्याम् saṃnyāsibhyām |
संन्यासिभ्यः saṃnyāsibhyaḥ |
Genitive | संन्यासिनः saṃnyāsinaḥ |
संन्यासिनोः saṃnyāsinoḥ |
संन्यासिनाम् saṃnyāsinām |
Locative | संन्यासिनि saṃnyāsini |
संन्यासिनोः saṃnyāsinoḥ |
संन्यासिषु saṃnyāsiṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.